Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 anantaraM yIshu rdvAdashashiShyAn AhUyAmedhyabhUtAn tyAjayituM sarvvaprakArarogAn pIDAshcha shamayituM tebhyaH sAmarthyamadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং যীশু ৰ্দ্ৱাদশশিষ্যান্ আহূযামেধ্যভূতান্ ত্যাজযিতুং সৰ্ৱ্ৱপ্ৰকাৰৰোগান্ পীডাশ্চ শমযিতুং তেভ্যঃ সামৰ্থ্যমদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং যীশু র্দ্ৱাদশশিষ্যান্ আহূযামেধ্যভূতান্ ত্যাজযিতুং সর্ৱ্ৱপ্রকাররোগান্ পীডাশ্চ শমযিতুং তেভ্যঃ সামর্থ্যমদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ယီၑု ရ္ဒွါဒၑၑိၐျာန် အာဟူယာမေဓျဘူတာန် တျာဇယိတုံ သရွွပြကာရရောဂါန် ပီဍာၑ္စ ၑမယိတုံ တေဘျး သာမရ္ထျမဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:1
26 अन्तरसन्दर्भाः  

tato yIshuH kathitavAn, yuShmAnahaM tathyaM vadAmi, yUyaM mama pashchAdvarttino jAtA iti kAraNAt navInasR^iShTikAle yadA manujasutaH svIyaishcharyyasiMhAsana upavekShyati, tadA yUyamapi dvAdashasiMhAsaneShUpavishya isrAyelIyadvAdashavaMshAnAM vichAraM kariShyatha|


tataH sandhyAyAM satyAM dvAdashabhiH shiShyaiH sAkaM sa nyavishat|


etatkathAkathanakAle dvAdashashiShyANAmeko yihUdAnAmako mukhyayAjakalokaprAchInaiH prahitAn asidhAriyaShTidhAriNo manujAn gR^ihItvA tatsamIpamupatasthau|


anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|


asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


tataH paraM yIshusteShAM bhajanabhavana upadishan rAjyasya susaMvAdaM prachArayan lokAnAM yasya ya Amayo yA cha pIDAsIt, tAn shamayan shamayaMshcha sarvvANi nagarANi grAmAMshcha babhrAma|


kShetraM pratyaparAn ChedakAn prahetuM shasyasvAminaM prArthayadhvam|


pashyata sarpAn vR^ishchikAn ripoH sarvvaparAkramAMshcha padatalai rdalayituM yuShmabhyaM shaktiM dadAmi tasmAd yuShmAkaM kApi hAni rna bhaviShyati|


vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|


apara ncha pashyata pitrA yat pratij nAtaM tat preShayiShyAmi, ataeva yAvatkAlaM yUyaM svargIyAM shaktiM na prApsyatha tAvatkAlaM yirUshAlamnagare tiShThata|


atha dine sati sa sarvvAn shiShyAn AhUtavAn teShAM madhye


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo.anantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


tadA yohan pratyavochad IshvareNa na datte kopi manujaH kimapi prAptuM na shaknoti|


pitA putre snehaM kR^itvA tasya haste sarvvANi samarpitavAn|


tadA yIshuravadat kimahaM yuShmAkaM dvAdashajanAn manonItAn na kR^itavAn? kintu yuShmAkaM madhyepi kashchideko vighnakArI vidyate|


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


kashchid apavitro bhUtaH pratyuditavAn, yIshuM jAnAmi paula ncha parichinomi kintu ke yUyaM?


tataH paraM svarge mahAchitraM dR^iShTaM yoShidekAsIt sA parihitasUryyA chandrashcha tasyAshcharaNayoradho dvAdashatArANAM kirITa ncha shirasyAsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्