Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tataH paraM gireravarohaNakAle sa tAn gADham dUtyAdidesha yAvannarasUnoH shmashAnAdutthAnaM na bhavati, tAvat darshanasyAsya vArttA yuShmAbhiH kasmaichidapi na vaktavyA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰং গিৰেৰৱৰোহণকালে স তান্ গাঢম্ দূত্যাদিদেশ যাৱন্নৰসূনোঃ শ্মশানাদুত্থানং ন ভৱতি, তাৱৎ দৰ্শনস্যাস্য ৱাৰ্ত্তা যুষ্মাভিঃ কস্মৈচিদপি ন ৱক্তৱ্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরং গিরেরৱরোহণকালে স তান্ গাঢম্ দূত্যাদিদেশ যাৱন্নরসূনোঃ শ্মশানাদুত্থানং ন ভৱতি, তাৱৎ দর্শনস্যাস্য ৱার্ত্তা যুষ্মাভিঃ কস্মৈচিদপি ন ৱক্তৱ্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရံ ဂိရေရဝရောဟဏကာလေ သ တာန် ဂါဎမ် ဒူတျာဒိဒေၑ ယာဝန္နရသူနေား ၑ္မၑာနာဒုတ္ထာနံ န ဘဝတိ, တာဝတ် ဒရ္ၑနသျာသျ ဝါရ္တ္တာ ယုၐ္မာဘိး ကသ္မဲစိဒပိ န ဝက္တဝျာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH paraM girEravarOhaNakAlE sa tAn gAPham dUtyAdidEza yAvannarasUnOH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:9
15 अन्तरसन्दर्भाः  

vyavasthA chalitA yAvat nahi tena kariShyate| tAvat nalo vidIrNo.api bhaMkShyate nahi tena cha| tathA sadhUmavartti ncha na sa nirvvApayiShyate|


yato yUnam yathA tryahorAtraM bR^ihanmInasya kukShAvAsIt, tathA manujaputropi tryahorAtraM medinyA madhye sthAsyati|


anya ncha yirUshAlamnagaraM gatvA prAchInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyashcha bahuduHkhabhogastai rhatatvaM tR^itIyadine punarutthAna ncha mamAvashyakam etAH kathA yIshustatkAlamArabhya shiShyAn j nApayitum ArabdhavAn|


he mahechCha sa pratArako jIvana akathayat, dinatrayAt paraM shmashAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|


tata etasyai ki nchit khAdyaM datteti kathayitvA etatkarmma kamapi na j nApayateti dR^iDhamAdiShTavAn|


atha sa tAn vADhamityAdidesha yUyamimAM kathAM kasmaichidapi mA kathayata, kintu sa yati nyaShedhat te tati bAhulyena prAchArayan;


tadA shmashAnAdutthAnasya kobhiprAya iti vichAryya te tadvAkyaM sveShu gopAyA nchakrire|


atha haThAtte chaturdisho dR^iShTvA yIshuM vinA svaiH sahitaM kamapi na dadR^ishuH|


khrIShTenetthaM mR^itiyAtanA bhoktavyA tR^itIyadine cha shmashAnAdutthAtavya ncheti lipirasti;


iti shabde jAte te yIshumekAkinaM dadR^ishuH kintu te tadAnIM tasya darshanasya vAchamekAmapi noktvA manaHsu sthApayAmAsuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्