Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 yaH kashchidIdR^ishasya kasyApi bAlasyAtithyaM karoti sa mamAtithyaM karoti; yaH kashchinmamAtithyaM karoti sa kevalam mamAtithyaM karoti tanna matprerakasyApyAtithyaM karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যঃ কশ্চিদীদৃশস্য কস্যাপি বালস্যাতিথ্যং কৰোতি স মমাতিথ্যং কৰোতি; যঃ কশ্চিন্মমাতিথ্যং কৰোতি স কেৱলম্ মমাতিথ্যং কৰোতি তন্ন মৎপ্ৰেৰকস্যাপ্যাতিথ্যং কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যঃ কশ্চিদীদৃশস্য কস্যাপি বালস্যাতিথ্যং করোতি স মমাতিথ্যং করোতি; যঃ কশ্চিন্মমাতিথ্যং করোতি স কেৱলম্ মমাতিথ্যং করোতি তন্ন মৎপ্রেরকস্যাপ্যাতিথ্যং করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယး ကၑ္စိဒီဒၖၑသျ ကသျာပိ ဗာလသျာတိထျံ ကရောတိ သ မမာတိထျံ ကရောတိ; ယး ကၑ္စိန္မမာတိထျံ ကရောတိ သ ကေဝလမ် မမာတိထျံ ကရောတိ တန္န မတ္ပြေရကသျာပျာတိထျံ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti sa mamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalam mamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:37
13 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteShAM kShudraprANinAm ekamapi mA tuchChIkuruta,


tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA sa bAlakamekaM gR^ihItvA madhye samupAveshayat tatastaM kroDe kR^itvA tAnavAdAt


yo jano yuShmAkaM vAkyaM gR^ihlAti sa mamaiva vAkyaM gR^ihlAti; ki ncha yo jano yuShmAkam avaj nAM karoti sa mamaivAvaj nAM karoti; yo jano mamAvaj nAM karoti cha sa matprerakasyaivAvaj nAM karoti|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuShmAkaM madhyeyaH svaM sarvvasmAt kShudraM jAnIte sa eva shreShTho bhaviShyati|


ahaM yuShmAnatIva yathArthaM vadAmi, mayA preritaM janaM yo gR^ihlAti sa mAmeva gR^ihlAti yashcha mAM gR^ihlAti sa matprerakaM gR^ihlAti|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्