Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 kintu tatkathAM te nAbudhyanta praShTu ncha bibhyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু তৎকথাং তে নাবুধ্যন্ত প্ৰষ্টুঞ্চ বিভ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু তৎকথাং তে নাবুধ্যন্ত প্রষ্টুঞ্চ বিভ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု တတ္ကထာံ တေ နာဗုဓျန္တ ပြၐ္ဋုဉ္စ ဗိဘျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu tatkathAM tE nAbudhyanta praSTunjca bibhyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:32
12 अन्तरसन्दर्भाः  

sheShata ekAdashashiShyeShu bhojanopaviShTeShu yIshustebhyo darshanaM dadau tathotthAnAt paraM taddarshanaprAptalokAnAM kathAyAmavishvAsakaraNAt teShAmavishvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|


tasmAt sa tAn jagAda yUyamapi kimetAdR^igabodhAH? kimapi dravyaM bAhyAdantaraM pravishya naramamedhyaM karttAM na shaknoti kathAmimAM kiM na budhyadhve?


kintu sa mukhaM parAvartya shiShyagaNaM nirIkShya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IshvarIyakAryyAdapi manuShyakAryyaM tubhyaM rochatatarAM|


tadA shmashAnAdutthAnasya kobhiprAya iti vichAryya te tadvAkyaM sveShu gopAyA nchakrire|


etasyAH kathAyA abhiprAyaM ki nchidapi te boddhuM na shekuH teShAM nikaTe.aspaShTatavAt tasyaitAsAM kathAnAm AshayaM te j nAtuM na shekushcha|


kintu tau tasyaitadvAkyasya tAtparyyaM boddhuM nAshaknutAM|


kintu te tAM kathAM na bubudhire, spaShTatvAbhAvAt tasyA abhiprAyasteShAM bodhagamyo na babhUva; tasyA AshayaH ka ityapi te bhayAt praShTuM na shekuH|


asyAH ghaTanAyAstAtparyyaM shiShyAH prathamaM nAbudhyanta, kintu yIshau mahimAnaM prApte sati vAkyamidaM tasmina akathyata lokAshcha tampratIttham akurvvan iti te smR^itavantaH|


nigadite yIshusteShAM prashnechChAM j nAtvA tebhyo.akathayat kiyatkAlAt paraM mAM draShTuM na lapsyadhve, kintu kiyatkAlAt paraM pUna rdraShTuM lapsyadhve, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mR^igayadhve?


etasmin samaye shiShyA Agatya tathA striyA sArddhaM tasya kathopakathane mahAshcharyyam amanyanta tathApi bhavAn kimichChati? yadvA kimartham etayA sArddhaM kathAM kathayati? iti kopi nApR^ichChat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्