Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tato lokAnAM kashchidekaH pratyavAdIt he guro mama sUnuM mUkaM bhUtadhR^ita ncha bhavadAsannam AnayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृतञ्च भवदासन्नम् आनयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততো লোকানাং কশ্চিদেকঃ প্ৰত্যৱাদীৎ হে গুৰো মম সূনুং মূকং ভূতধৃতঞ্চ ভৱদাসন্নম্ আনযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততো লোকানাং কশ্চিদেকঃ প্রত্যৱাদীৎ হে গুরো মম সূনুং মূকং ভূতধৃতঞ্চ ভৱদাসন্নম্ আনযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတော လောကာနာံ ကၑ္စိဒေကး ပြတျဝါဒီတ် ဟေ ဂုရော မမ သူနုံ မူကံ ဘူတဓၖတဉ္စ ဘဝဒါသန္နမ် အာနယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatO lOkAnAM kazcidEkaH pratyavAdIt hE gurO mama sUnuM mUkaM bhUtadhRtanjca bhavadAsannam AnayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:17
12 अन्तरसन्दर्भाः  

anantaraM lokai statsamIpam AnIto bhUtagrastAndhamUkaikamanujastena svasthIkR^itaH, tataH so.andho mUko draShTuM vaktu nchArabdhavAn|


he prabho, matputraM prati kR^ipAM vidadhAtu, sopasmArAmayena bhR^ishaM vyathitaH san punaH puna rvahnau muhu rjalamadhye patati|


aparaM tau bahiryAta etasminnantare manujA ekaM bhUtagrastamUkaM tasya samIpam AnItavantaH|


atha sa yathA shishUn spR^ishet, tadarthaM lokaistadantikaM shishava AnIyanta, kintu shiShyAstAnAnItavatastarjayAmAsuH|


mama kanyA mR^itaprAyAbhUd ato bhavAnetya tadArogyAya tasyA gAtre hastam arpayatu tenaiva sA jIviShyati|


svakanyAto bhUtaM nirAkarttAM tasmin vinayaM kR^itavatI|


tadA yIshuradhyApakAnaprAkShId etaiH saha yUyaM kiM vivadadhve?


yadAsau bhUtastamAkramate tadaiva pAtasati tathA sa pheNAyate, dantairdantAn gharShati kShINo bhavati cha; tato hetostaM bhUtaM tyAjayituM bhavachChiShyAn niveditavAn kintu te na shekuH|


atha yIshu rlokasa NghaM dhAvitvAyAntaM dR^iShTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAshrayainaM tvAmaham ityAdishAmi|


anantaraM yIshunA kasmAchchid ekasmin mUkabhUte tyAjite sati sa bhUtatyakto mAnuSho vAkyaM vaktum Arebhe; tato lokAH sakalA AshcharyyaM menire|


teShAM madhyAd eko jana uchchairuvAcha, he guro ahaM vinayaM karomi mama putraM prati kR^ipAdR^iShTiM karotu, mama sa evaikaH putraH|


sa yehUdIyadeshAd yIsho rgAlIlAgamanavArttAM nishamya tasya samIpaM gatvA prArthya vyAhR^itavAn mama putrasya prAyeNa kAla AsannaH bhavAn Agatya taM svasthaM karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्