Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 kintvahaM yuShmAn vadAmi , eliyArthe lipi ryathAste tathaiva sa etya yayau, lokA: svechChAnurUpaM tamabhivyavaharanti sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্ত্ৱহং যুষ্মান্ ৱদামি , এলিযাৰ্থে লিপি ৰ্যথাস্তে তথৈৱ স এত্য যযৌ, লোকা: স্ৱেচ্ছানুৰূপং তমভিৱ্যৱহৰন্তি স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্ত্ৱহং যুষ্মান্ ৱদামি , এলিযার্থে লিপি র্যথাস্তে তথৈৱ স এত্য যযৌ, লোকা: স্ৱেচ্ছানুরূপং তমভিৱ্যৱহরন্তি স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ , ဧလိယာရ္ထေ လိပိ ရျထာသ္တေ တထဲဝ သ ဧတျ ယယော်, လောကာ: သွေစ္ဆာနုရူပံ တမဘိဝျဝဟရန္တိ သ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintvahaM yuSmAn vadAmi , EliyArthE lipi ryathAstE tathaiva sa Etya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:13
9 अन्तरसन्दर्भाः  

yadi yUyamidaM vAkyaM grahItuM shaknutha, tarhi shreyaH, yasyAgamanasya vachanamAste so.ayam eliyaH|


tadA sa pratyuvAcha , eliyaH prathamametya sarvvakAryyANi sAdhayiShyati; naraputre cha lipi ryathAste tathaiva sopi bahuduHkhaM prApyAvaj nAsyate|


anantaraM sa shiShyasamIpametya teShAM chatuHpArshve taiH saha bahujanAn vivadamAnAn adhyApakAMshcha dR^iShTavAn;


santAnAn prati pitR^iNAM manAMsi dharmmaj nAnaM pratyanAj nAgrAhiNashcha parAvarttayituM, prabhoH parameshvarasya sevArtham ekAM sajjitajAtiM vidhAtu ncha sa eliyarUpAtmashaktiprAptastasyAgre gamiShyati|


yuShmAkaM pUrvvapuruShAH kaM bhaviShyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vishvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्