Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tad budvvA yIshustebhyo.akathayat yuShmAkaM sthAne pUpAbhAvAt kuta itthaM vitarkayatha? yUyaM kimadyApi kimapi na jAnItha? boddhu ncha na shaknutha? yAvadadya kiM yuShmAkaM manAMsi kaThinAni santi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদ্ বুদ্ৱ্ৱা যীশুস্তেভ্যোঽকথযৎ যুষ্মাকং স্থানে পূপাভাৱাৎ কুত ইত্থং ৱিতৰ্কযথ? যূযং কিমদ্যাপি কিমপি ন জানীথ? বোদ্ধুঞ্চ ন শক্নুথ? যাৱদদ্য কিং যুষ্মাকং মনাংসি কঠিনানি সন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদ্ বুদ্ৱ্ৱা যীশুস্তেভ্যোঽকথযৎ যুষ্মাকং স্থানে পূপাভাৱাৎ কুত ইত্থং ৱিতর্কযথ? যূযং কিমদ্যাপি কিমপি ন জানীথ? বোদ্ধুঞ্চ ন শক্নুথ? যাৱদদ্য কিং যুষ্মাকং মনাংসি কঠিনানি সন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒ် ဗုဒွွာ ယီၑုသ္တေဘျော'ကထယတ် ယုၐ္မာကံ သ္ထာနေ ပူပါဘာဝါတ် ကုတ ဣတ္ထံ ဝိတရ္ကယထ? ယူယံ ကိမဒျာပိ ကိမပိ န ဇာနီထ? ဗောဒ္ဓုဉ္စ န ၑက္နုထ? ယာဝဒဒျ ကိံ ယုၐ္မာကံ မနာံသိ ကဌိနာနိ သန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tad budvvA yIzustEbhyO'kathayat yuSmAkaM sthAnE pUpAbhAvAt kuta itthaM vitarkayatha? yUyaM kimadyApi kimapi na jAnItha? bOddhunjca na zaknutha? yAvadadya kiM yuSmAkaM manAMsi kaThinAni santi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:17
17 अन्तरसन्दर्भाः  

tato yIshustad viditvA sthanAntaraM gatavAn; anyeShu bahunareShu tatpashchAd gateShu tAn sa nirAmayAn kR^itvA ityAj nApayat,


kathAmimAM kiM na budhyadhbe ? yadAsyaM previshati, tad udare patan bahirniryAti,


tena te parasparaM vivichya kathayitumArebhire, vayaM pUpAnAnetuM vismR^itavanta etatkAraNAd iti kathayati|


sheShata ekAdashashiShyeShu bhojanopaviShTeShu yIshustebhyo darshanaM dadau tathotthAnAt paraM taddarshanaprAptalokAnAM kathAyAmavishvAsakaraNAt teShAmavishvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|


itthaM te vitarkayanti yIshustatkShaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta etAni vitarkayatha?


tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartuिdasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto.anyahastavad arogo jAtaH|


yataste manasAM kAThinyAt tat pUpIyam AshcharyyaM karmma na viviktavantaH|


tataste.anyonyaM vivechanaM kartum Arebhire, asmAkaM sannidhau pUpo nAstIti hetoridaM kathayati|


tadA sa tAvuvAcha, he abodhau he bhaviShyadvAdibhiruktavAkyaM pratyetuM vilambamAnau;


bhavAn sarvvaj naH kenachit pR^iShTo bhavitumapi bhavataH prayojanaM nAstItyadhunAsmAkaM sthiraj nAnaM jAtaM tasmAd bhavAn Ishvarasya samIpAd AgatavAn ityatra vayaM vishvasimaH|


pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA.akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्