Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 te phirUshino.adhyApakAshcha yIshuM paprachChuH, tava shiShyAH prAchAM paramparAgatavAkyAnusAreNa nAcharanto.aprakShAlitakaraiH kuto bhujaMte?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তে ফিৰূশিনোঽধ্যাপকাশ্চ যীশুং পপ্ৰচ্ছুঃ, তৱ শিষ্যাঃ প্ৰাচাং পৰম্পৰাগতৱাক্যানুসাৰেণ নাচৰন্তোঽপ্ৰক্ষালিতকৰৈঃ কুতো ভুজংতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তে ফিরূশিনোঽধ্যাপকাশ্চ যীশুং পপ্রচ্ছুঃ, তৱ শিষ্যাঃ প্রাচাং পরম্পরাগতৱাক্যানুসারেণ নাচরন্তোঽপ্রক্ষালিতকরৈঃ কুতো ভুজংতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တေ ဖိရူၑိနော'ဓျာပကာၑ္စ ယီၑုံ ပပြစ္ဆုး, တဝ ၑိၐျား ပြာစာံ ပရမ္ပရာဂတဝါကျာနုသာရေဏ နာစရန္တော'ပြက္ၐာလိတကရဲး ကုတော ဘုဇံတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:5
12 अन्तरसन्दर्भाः  

tava shiShyAH kimartham aprakShAlitakarai rbhakShitvA paramparAgataM prAchInAnAM vyavahAraM la Nvante?


itthaM svaprachAritaparamparAgatavAkyena yUyam IshvarAj nAM mudhA vidhadvve, IdR^ishAnyanyAnyanekAni karmmANi kurudhve|


yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakShatha kintu IshvarAj nAM laMghadhve; aparA IdR^ishyonekAH kriyA api kurudhve|


anya nchAkathayat yUyaM svaparamparAgatavAkyasya rakShArthaM spaShTarUpeNa IshvarAj nAM lopayatha|


shishUnAM tvakChedanAdyAcharaNaM pratiShidhya tvaM bhinnadeshanivAsino yihUdIyalokAn mUsAvAkyam ashraddhAtum upadishasIti taiH shrutamasti|


tAn gR^ihItvA taiH sahitaH svaM shuchiM kuru tathA teShAM shiromuNDane yo vyayo bhavati taM tvaM dehi| tathA kR^ite tvadIyAchAre yA janashruti rjAyate sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusAreNevAcharasIti te bhotsante|


ye cha lokAH kevalaM Chinnatvacho na santo .asmatpUrvvapuruSha ibrAhIm aChinnatvak san yena vishvAsamArgeNa gatavAn tenaiva tasya pAdachihnena gachChanti teShAM tvakChedinAmapyAdipuruSho bhavet tadartham atvakChedino mAnavasya vishvAsAt puNyam utpadyata iti pramANasvarUpaM tvakChedachihnaM sa prApnot|


apara ncha pUrvvapuruShaparamparAgateShu vAkyeShvanyApekShAtIvAsaktaH san ahaM yihUdidharmmate mama samavayaskAn bahUn svajAtIyAn atyashayi|


yuShmanmadhye .avihitAchAriNaH ke.api janA vidyante te cha kAryyam akurvvanta Alasyam AcharantItyasmAbhiH shrUyate|


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्