Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tataH sa lokAn hitvA gR^ihamadhyaM praviShTastadA shiShyAstadR^iShTAntavAkyArthaM paprachChuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ স লোকান্ হিৎৱা গৃহমধ্যং প্ৰৱিষ্টস্তদা শিষ্যাস্তদৃষ্টান্তৱাক্যাৰ্থং পপ্ৰচ্ছুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ স লোকান্ হিৎৱা গৃহমধ্যং প্রৱিষ্টস্তদা শিষ্যাস্তদৃষ্টান্তৱাক্যার্থং পপ্রচ্ছুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး သ လောကာန် ဟိတွာ ဂၖဟမဓျံ ပြဝိၐ္ဋသ္တဒါ ၑိၐျာသ္တဒၖၐ္ဋာန္တဝါကျာရ္ထံ ပပြစ္ဆုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:17
10 अन्तरसन्दर्भाः  

anantaraM shiShyairAgatya so.apR^ichChyata, bhavatA tebhyaH kuto dR^iShTAntakathA kathyate?


sarvvAn manujAn visR^ijya yIshau gR^ihaM praviShTe tachChiShyA Agatya yIshave kathitavantaH, kShetrasya vanyayavasIyadR^iShTAntakathAm bhavAna asmAn spaShTIkR^itya vadatu|


tadA pitarastaM pratyavadat, dR^iShTAntamimamasmAn bodhayatu|


tadanantaraM yIshai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviShTe sa gR^iha Asta iti kiMvadantyA tatkShaNaM tatsamIpaM bahavo lokA Agatya samupatasthuH,


anantaraM te niveshanaM gatAH, kintu tatrApi punarmahAn janasamAgamo .abhavat tasmAtte bhoktumapyavakAshaM na prAptAH|


tadanantaraM nirjanasamaye tatsa Ngino dvAdashashiShyAshcha taM taddR^iShTAntavAkyasyArthaM paprachChuH|


dR^iShTAntaM vinA kAmapi kathAM tebhyo na kathitavAn pashchAn nirjane sa shiShyAn sarvvadR^iShTAntArthaM bodhitavAn|


tasmAt sa tAn jagAda yUyamapi kimetAdR^igabodhAH? kimapi dravyaM bAhyAdantaraM pravishya naramamedhyaM karttAM na shaknoti kathAmimAM kiM na budhyadhve?


atha yIshau gR^ihaM praviShTe shiShyA guptaM taM paprachChuH, vayamenaM bhUtaM tyAjayituM kuto na shaktAH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्