Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 kimayaM mariyamaH putrastaj nA no? kimayaM yAkUb-yosi-yihudA-shimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किमयं मरियमः पुत्रस्तज्ञा नो? किमयं याकूब्-योसि-यिहुदा-शिमोनां भ्राता नो? अस्य भगिन्यः किमिहास्माभिः सह नो? इत्थं ते तदर्थे प्रत्यूहं गताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিমযং মৰিযমঃ পুত্ৰস্তজ্ঞা নো? কিমযং যাকূব্-যোসি-যিহুদা-শিমোনাং ভ্ৰাতা নো? অস্য ভগিন্যঃ কিমিহাস্মাভিঃ সহ নো? ইত্থং তে তদৰ্থে প্ৰত্যূহং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিমযং মরিযমঃ পুত্রস্তজ্ঞা নো? কিমযং যাকূব্-যোসি-যিহুদা-শিমোনাং ভ্রাতা নো? অস্য ভগিন্যঃ কিমিহাস্মাভিঃ সহ নো? ইত্থং তে তদর্থে প্রত্যূহং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိမယံ မရိယမး ပုတြသ္တဇ္ဉာ နော? ကိမယံ ယာကူဗ်-ယောသိ-ယိဟုဒါ-ၑိမောနာံ ဘြာတာ နော? အသျ ဘဂိနျး ကိမိဟာသ္မာဘိး သဟ နော? ဣတ္ထံ တေ တဒရ္ထေ ပြတျူဟံ ဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:3
21 अन्तरसन्दर्भाः  

mAnavebhya etAsAM kathanAM kathanakAle tasya mAtA sahajAshcha tena sAkaM kA nchit kathAM kathayituM vA nChanto bahireva sthitavantaH|


tadAnIM magdalInI marisam kaniShThayAkUbo yoseshcha mAtAnyamariyam shAlomI cha yAH striyo


mathI thomA cha AlphIyaputro yAkUb thaddIyaH kinAnIyaH shimon yastaM parahasteShvarpayiShyati sa IShkariyotIyayihUdAshcha|


tataH paraM shimiyon tebhya AshiShaM dattvA tanmAtaraM mariyamam uvAcha, pashya isrAyelo vaMshamadhye bahUnAM pAtanAyotthApanAya cha tathA virodhapAtraM bhavituM, bahUnAM guptamanogatAnAM prakaTIkaraNAya bAlakoyaM niyuktosti|


etAni yAni pashyathaH shR^iNuthashcha tAni yohanaM j nApayatam|


kintu janatAsambAdhAt tatsannidhiM prAptuM na shekuH| tatpashchAt tava mAtA bhrAtarashcha tvAM sAkShAt chikIrShanto bahistiShThanatIti vArttAyAM tasmai kathitAyAM


tadA IShkariyotIyAd anyo yihUdAstamavadat, he prabho bhavAn jagato lokAnAM sannidhau prakAshito na bhUtvAsmAkaM sannidhau kutaH prakAshito bhaviShyati?


yUShaphaH putro yIshu ryasya mAtApitarau vayaM jAnIma eSha kiM saeva na? tarhi svargAd avAroham iti vAkyaM kathaM vaktti?


nagaraM pravishya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogAी shimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoShThe prAvishan|


pitaro dvAramAhatavAn etasminnantare dvAraM mochayitvA pitaraM dR^iShTvA vismayaM prAptAH|


vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,


kintu taM prabho rbhrAtaraM yAkUba ncha vinA preritAnAM nAnyaM kamapyapashyaM|


aparaM mAnuShairavaj nAtasya kintvIshvareNAbhiruchitasya bahumUlyasya jIvatprastarasyeva tasya prabhoH sannidhim AgatA


yIshukhrIShTasya dAso yAkUbo bhrAtA yihUdAstAteneshvareNa pavitrIkR^itAn yIshukhrIShTena rakShitAMshchAhUtAn lokAn prati patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्