Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 IshvaraM vinA pApAni mArShTuM kasya sAmarthyam Aste?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ঈশ্ৱৰং ৱিনা পাপানি মাৰ্ষ্টুং কস্য সামৰ্থ্যম্ আস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ঈশ্ৱরং ৱিনা পাপানি মার্ষ্টুং কস্য সামর্থ্যম্ আস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဤၑွရံ ဝိနာ ပါပါနိ မာရ္ၐ္ဋုံ ကသျ သာမရ္ထျမ် အာသ္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:7
15 अन्तरसन्दर्भाः  

tadA mahAyAjako nijavasanaM ChittvA jagAda, eSha IshvaraM ninditavAn, asmAkamaparasAkShyeNa kiM prayojanaM? pashyata, yUyamevAsyAsyAd IshvaranindAM shrutavantaH,


tAM kathAM nishamya kiyanta upAdhyAyA manaHsu chintitavanta eSha manuja IshvaraM nindati|


kimasmAkaM sAkShibhiH prayojanam? IshvaranindAvAkyaM yuShmAbhirashrAvi kiM vichArayatha? tadAnIM sarvve jagadurayaM nidhanadaNDamarhati|


tadA kiyanto.adhyApakAstatropavishanto manobhi rvitarkayA nchakruH, eSha manuShya etAdR^ishImIshvaranindAM kathAM kutaH kathayati?


itthaM te vitarkayanti yIshustatkShaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta etAni vitarkayatha?


tasmAd adhyApakAH phirUshinashcha chittairitthaM prachintitavantaH, eSha jana IshvaraM nindati koyaM? kevalamIshvaraM vinA pApaM kShantuM kaH shaknoti?


tadA tena sArddhaM ye bhoktum upavivishuste parasparaM vaktumArebhire, ayaM pApaM kShamate ka eShaH?


yihUdIyAH pratyavadan prashastakarmmaheto rna kintu tvaM mAnuShaH svamIshvaram uktveshvaraM nindasi kAraNAdasmAt tvAM pAShANairhanmaH|


tarhyAham Ishvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiShiktaM jagati prerita ncha pumAMsaM katham IshvaranindakaM vAdaya?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्