Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 tadA sa tebhyo.akathayat dAyUd tatsaM Nginashcha bhakShyAbhAvAt kShudhitAH santo yat karmma kR^itavantastat kiM yuShmAbhi rna paThitam?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা স তেভ্যোঽকথযৎ দাযূদ্ তৎসংঙ্গিনশ্চ ভক্ষ্যাভাৱাৎ ক্ষুধিতাঃ সন্তো যৎ কৰ্ম্ম কৃতৱন্তস্তৎ কিং যুষ্মাভি ৰ্ন পঠিতম্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা স তেভ্যোঽকথযৎ দাযূদ্ তৎসংঙ্গিনশ্চ ভক্ষ্যাভাৱাৎ ক্ষুধিতাঃ সন্তো যৎ কর্ম্ম কৃতৱন্তস্তৎ কিং যুষ্মাভি র্ন পঠিতম্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ သ တေဘျော'ကထယတ် ဒါယူဒ် တတ္သံင်္ဂိနၑ္စ ဘက္ၐျာဘာဝါတ် က္ၐုဓိတား သန္တော ယတ် ကရ္မ္မ ကၖတဝန္တသ္တတ် ကိံ ယုၐ္မာဘိ ရ္န ပဌိတမ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA sa tEbhyO'kathayat dAyUd tatsaMgginazca bhakSyAbhAvAt kSudhitAH santO yat karmma kRtavantastat kiM yuSmAbhi rna paThitam?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:25
11 अन्तरसन्दर्भाः  

sa pratyuvAcha, prathamam Ishvaro naratvena nArItvena cha manujAn sasarja, tasmAt kathitavAn,


taM paprachChushcha, ime yad vadanti, tat kiM tvaM shR^iNoShi? tato yIshustAn avochat, satyam; stanyapAyishishUnA ncha bAlakAnA ncha vaktrataH| svakIyaM mahimAnaM tvaM saMprakAshayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?


tadA yIshunA te gaditAH, grahaNaM na kR^itaM yasya pAShANasya nichAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviShyati| etat pareshituH karmmAsmadR^iShTAvadbhutaM bhavet| dharmmagranthe likhitametadvachanaM yuShmAbhiH kiM nApAThi?


aparaM mR^itAnAmutthAnamadhi yuShmAn pratIyamIshvaroktiH,


san chatvAriMshadahorAtrAn anAhArastiShThan kShudhito babhUva|


kintu kechit sapta bhrAtara Asan, tatasteShAM jyeShThabhrAtA vivahya niHsantatiH san amriyata|


punashcha "aham ibrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvaraH" yAmimAM kathAM stambamadhye tiShThan Ishvaro mUsAmavAdIt mR^itAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuShmAbhi rnApAThi?


ataH phirUshino yIshave kathayAmAsuH pashyatu vishrAmavAsare yat karmma na karttavyaM tad ime kutaH kurvvanti?


abiyAtharnAmake mahAyAjakatAM kurvvati sa kathamIshvarasyAvAsaM pravishya ye darshanIyapUpA yAjakAn vinAnyasya kasyApi na bhakShyAstAneva bubhuje sa Ngilokebhyo.api dadau|


yIshuH pratyuvAcha, atrArthe vyavasthAyAM kiM likhitamasti? tvaM kIdR^ik paThasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्