Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 tataste prasthAya sarvvatra susaMvAdIyakathAM prachArayitumArebhire prabhustu teShAM sahAyaH san prakAshitAshcharyyakriyAbhistAM kathAM pramANavatIM chakAra| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততস্তে প্ৰস্থায সৰ্ৱ্ৱত্ৰ সুসংৱাদীযকথাং প্ৰচাৰযিতুমাৰেভিৰে প্ৰভুস্তু তেষাং সহাযঃ সন্ প্ৰকাশিতাশ্চৰ্য্যক্ৰিযাভিস্তাং কথাং প্ৰমাণৱতীং চকাৰ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততস্তে প্রস্থায সর্ৱ্ৱত্র সুসংৱাদীযকথাং প্রচারযিতুমারেভিরে প্রভুস্তু তেষাং সহাযঃ সন্ প্রকাশিতাশ্চর্য্যক্রিযাভিস্তাং কথাং প্রমাণৱতীং চকার| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတသ္တေ ပြသ္ထာယ သရွွတြ သုသံဝါဒီယကထာံ ပြစာရယိတုမာရေဘိရေ ပြဘုသ္တု တေၐာံ သဟာယး သန် ပြကာၑိတာၑ္စရျျကြိယာဘိသ္တာံ ကထာံ ပြမာဏဝတီံ စကာရ၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatastE prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArEbhirE prabhustu tESAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:20
15 अन्तरसन्दर्भाः  

atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


prathamato ye sAkShiNo vAkyaprachArakAshchAsan te.asmAkaM madhye yadyat sapramANaM vAkyamarpayanti sma


tadanusArato.anyepi bahavastadvR^ittAntaM rachayituM pravR^ittAH|


ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakShaNam adbhutakarmma cha prAkAshayad yaH prabhustasya kathA akShobhena prachAryya tau tatra bahudinAni samavAtiShThetAM|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|


tataH paraM preritAnAM hastai rlokAnAM madhye bahvAshcharyyANyadbhutAni karmmANyakriyanta; tadA shiShyAH sarvva ekachittIbhUya sulemAno .alinde sambhUyAsan|


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


tarhyasmAbhistAdR^ishaM mahAparitrANam avaj nAya kathaM rakShA prApsyate, yat prathamataH prabhunA proktaM tato.asmAn yAvat tasya shrotR^ibhiH sthirIkR^itaM,


aparaM lakShaNairadbhutakarmmabhi rvividhashaktiprakAshena nijechChAtaH pavitrasyAtmano vibhAgena cha yad IshvareNa pramANIkR^itam abhUt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्