Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 yadIsrAyelo rAjAbhiShiktastrAtA bhavati tarhyadhunaina krushAdavarohatu vayaM tad dR^iShTvA vishvasiShyAmaH; ki ncha yau lokau tena sArddhaM krushe .avidhyetAM tAvapi taM nirbhartsayAmAsatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যদীস্ৰাযেলো ৰাজাভিষিক্তস্ত্ৰাতা ভৱতি তৰ্হ্যধুনৈন ক্ৰুশাদৱৰোহতু ৱযং তদ্ দৃষ্ট্ৱা ৱিশ্ৱসিষ্যামঃ; কিঞ্চ যৌ লোকৌ তেন সাৰ্দ্ধং ক্ৰুশে ঽৱিধ্যেতাং তাৱপি তং নিৰ্ভৰ্ত্সযামাসতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যদীস্রাযেলো রাজাভিষিক্তস্ত্রাতা ভৱতি তর্হ্যধুনৈন ক্রুশাদৱরোহতু ৱযং তদ্ দৃষ্ট্ৱা ৱিশ্ৱসিষ্যামঃ; কিঞ্চ যৌ লোকৌ তেন সার্দ্ধং ক্রুশে ঽৱিধ্যেতাং তাৱপি তং নির্ভর্ত্সযামাসতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယဒီသြာယေလော ရာဇာဘိၐိက္တသ္တြာတာ ဘဝတိ တရှျဓုနဲန ကြုၑာဒဝရောဟတု ဝယံ တဒ် ဒၖၐ္ဋွာ ဝိၑွသိၐျာမး; ကိဉ္စ ယော် လောကော် တေန သာရ္ဒ္ဓံ ကြုၑေ 'ဝိဓျေတာံ တာဝပိ တံ နိရ္ဘရ္တ္သယာမာသတုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:32
16 अन्तरसन्दर्भाः  

ittham ibrAhImo dAyUdaM yAvat sAkalyena chaturdashapuruShAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat chaturdashapuruShA bhavanti| bAbili pravAsanakAlAt khrIShTasya kAlaM yAvat chaturdashapuruShA bhavanti|


so.anyajanAnAvat, kintu svamavituM na shaknoti| yadIsrAyelo rAjA bhavet, tarhIdAnImeva krushAdavarohatu, tena taM vayaM pratyeShyAmaH|


yau stenau sAkaM tena krushena viddhau tau tadvadeva taM ninindatuH|


aparam eSha yihUdIyAnAM rAjeti likhitaM doShapatraM tasya shiraUrdvvam AropayA nchakruH|


tasya vAmadakShiNayo rdvau chaurau krushayo rvividhAte|


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


kharjjUrapatrAdyAnIya taM sAkShAt karttuM bahirAgatya jaya jayeti vAchaM prochchai rvaktum Arabhanta, isrAyelo yo rAjA parameshvarasya nAmnAgachChati sa dhanyaH|


kaishchid avishvasane kR^ite teShAm avishvasanAt kim Ishvarasya vishvAsyatAyA hAnirutpatsyate?


mR^itAnAM punarutthiti rvyatIteti vadantau keShA nchid vishvAsam utpATayatashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्