Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 atha sa pitaraM yAkUbaM yohana ncha gR^ihItvA vavrAja; atyantaM trAsito vyAkulitashcha tebhyaH kathayAmAsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অথ স পিতৰং যাকূবং যোহনঞ্চ গৃহীৎৱা ৱৱ্ৰাজ; অত্যন্তং ত্ৰাসিতো ৱ্যাকুলিতশ্চ তেভ্যঃ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অথ স পিতরং যাকূবং যোহনঞ্চ গৃহীৎৱা ৱৱ্রাজ; অত্যন্তং ত্রাসিতো ৱ্যাকুলিতশ্চ তেভ্যঃ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အထ သ ပိတရံ ယာကူဗံ ယောဟနဉ္စ ဂၖဟီတွာ ဝဝြာဇ; အတျန္တံ တြာသိတော ဝျာကုလိတၑ္စ တေဘျး ကထယာမာသ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:33
13 अन्तरसन्दर्भाः  

pashchAttAH shmashAnaM pravishya shuklavarNadIrghaparichChadAvR^itamekaM yuvAnaM shmashAnadakShiNapArshva upaviShTaM dR^iShTvA chamachchakruH|


so.avadat, mAbhaiShTa yUyaM krushe hataM nAsaratIyayIshuM gaveShayatha sotra nAsti shmashAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pashyata|


atha pitaro yAkUb tadbhrAtA yohan cha etAn vinA kamapi svapashchAd yAtuM nAnvamanyata|


kintu sarvvalokAstaM dR^iShTvaiva chamatkR^itya tadAsannaM dhAvantastaM praNemuH|


atha ShaDdinebhyaH paraM yIshuH pitaraM yAkUbaM yohana ncha gR^ihItvA gireruchchasya nirjanasthAnaM gatvA teShAM pratyakShe mUrtyantaraM dadhAra|


pashchAt sotyantaM yAtanayA vyAkulo bhUtvA punardR^iDhaM prArthayA nchakre, tasmAd bR^ihachChoNitabindava iva tasya svedabindavaH pR^ithivyAM patitumArebhire|


sa cha dehavAsakAle bahukrandanenAshrupAtena cha mR^ityuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanA ncha kR^itvA tatphalarUpiNIM sha NkAto rakShAM prApya cha


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्