Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 tato yIshuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kShaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnoShyase|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 ततो यीशुरुक्तावान् अहं तुभ्यं तथ्यं कथयामि, क्षणादायामद्य कुक्कुटस्य द्वितीयवाररवणात् पूर्व्वं त्वं वारत्रयं मामपह्नोष्यसे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ততো যীশুৰুক্তাৱান্ অহং তুভ্যং তথ্যং কথযামি, ক্ষণাদাযামদ্য কুক্কুটস্য দ্ৱিতীযৱাৰৰৱণাৎ পূৰ্ৱ্ৱং ৎৱং ৱাৰত্ৰযং মামপহ্নোষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ততো যীশুরুক্তাৱান্ অহং তুভ্যং তথ্যং কথযামি, ক্ষণাদাযামদ্য কুক্কুটস্য দ্ৱিতীযৱাররৱণাৎ পূর্ৱ্ৱং ৎৱং ৱারত্রযং মামপহ্নোষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တတော ယီၑုရုက္တာဝါန် အဟံ တုဘျံ တထျံ ကထယာမိ, က္ၐဏာဒါယာမဒျ ကုက္ကုဋသျ ဒွိတီယဝါရရဝဏာတ် ပူရွွံ တွံ ဝါရတြယံ မာမပဟ္နောၐျသေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:30
17 अन्तरसन्दर्भाः  

tato yIshunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM charaNAyudhasya ravAt pUrvvaM tvaM mAM tri rnA NgIkariShyasi|


gR^ihapatiH sAyaMkAle nishIthe vA tR^itIyayAme vA prAtaHkAle vA kadAgamiShyati tad yUyaM na jAnItha;


tadA pitaraH pratibabhAShe, yadyapi sarvveShAM pratyUho bhavati tathApi mama naiva bhaviShyati|


kintu sa gADhaM vyAharad yadyapi tvayA sArddhaM mama prANo yAti tathApi kathamapi tvAM nApahnoShye; sarvve.apItare tathaiva babhAShire|


tataH sa uvAcha, he pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparichayaM vAratrayam apahvoShyase|


tato yIshuH pratyuktavAn mannimittaM kiM prANAn dAtuM shaknoShi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnoShyase|


tadA sa dvArarakShikA pitaram avadat tvaM kiM na tasya mAnavasya shiShyaH? tataH sovadad ahaM na bhavAmi|


ataeva yaH kashchid susthiraMmanyaH sa yanna patet tatra sAvadhAno bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्