Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 gR^ihapatiH sAyaMkAle nishIthe vA tR^itIyayAme vA prAtaHkAle vA kadAgamiShyati tad yUyaM na jAnItha;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 গৃহপতিঃ সাযংকালে নিশীথে ৱা তৃতীযযামে ৱা প্ৰাতঃকালে ৱা কদাগমিষ্যতি তদ্ যূযং ন জানীথ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 গৃহপতিঃ সাযংকালে নিশীথে ৱা তৃতীযযামে ৱা প্রাতঃকালে ৱা কদাগমিষ্যতি তদ্ যূযং ন জানীথ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ဂၖဟပတိး သာယံကာလေ နိၑီထေ ဝါ တၖတီယယာမေ ဝါ ပြာတးကာလေ ဝါ ကဒါဂမိၐျတိ တဒ် ယူယံ န ဇာနီထ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 gRhapatiH sAyaMkAlE nizIthE vA tRtIyayAmE vA prAtaHkAlE vA kadAgamiSyati tad yUyaM na jAnItha;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:35
8 अन्तरसन्दर्भाः  

tadA sa yAminyAshchaturthaprahare padbhyAM vrajan teShAmantikaM gatavAn|


yuShmAkaM prabhuH kasmin daNDa AgamiShyati, tad yuShmAbhi rnAvagamyate, tasmAt jAgrataH santastiShThata|


kutra yAme stena AgamiShyatIti ched gR^ihastho j nAtum ashakShyat, tarhi jAgaritvA taM sandhiM karttitum avArayiShyat tad jAnIta|


yuShmAbhiravadhIyatAM, yato yuShmAbhi ryatra na budhyate, tatraiva daNDe manujasuta AyAsyati|


ataH sa samayaH kadA bhaviShyati, etajj nAnAbhAvAd yUyaM sAvadhAnAstiShThata, satarkAshcha bhUtvA prArthayadhvaM;


yuShmAnahaM yad vadAmi tadeva sarvvAn vadAmi, jAgaritAstiShThateti|


tato yIshuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kShaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnoShyase|


atha sammukhavAtavahanAt shiShyA nAvaM vAhayitvA parishrAntA iti j nAtvA sa nishAchaturthayAme sindhUpari padbhyAM vrajan teShAM samIpametya teShAmagre yAtum udyataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्