Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 sheShIbhavanAt pUrvvaM sarvvAn deshIyAn prati susaMvAdaH prachArayiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 शेषीभवनात् पूर्व्वं सर्व्वान् देशीयान् प्रति सुसंवादः प्रचारयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 শেষীভৱনাৎ পূৰ্ৱ্ৱং সৰ্ৱ্ৱান্ দেশীযান্ প্ৰতি সুসংৱাদঃ প্ৰচাৰযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 শেষীভৱনাৎ পূর্ৱ্ৱং সর্ৱ্ৱান্ দেশীযান্ প্রতি সুসংৱাদঃ প্রচারযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ၑေၐီဘဝနာတ် ပူရွွံ သရွွာန် ဒေၑီယာန် ပြတိ သုသံဝါဒး ပြစာရယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 zESIbhavanAt pUrvvaM sarvvAn dEzIyAn prati susaMvAdaH pracArayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:10
10 अन्तरसन्दर्भाः  

aparaM nInivIyA mAnavA vichAradina etadvaMshIyAnAM pratikUlam utthAya tAn doShiNaH kariShyanti, yasmAtte yUnasa upadeshAt manAMsi parAvarttayA nchakrire, kintvatra yUnasopi gurutara eka Aste|


aparaM sarvvadeshIyalokAn pratimAkShI bhavituM rAjasya shubhasamAchAraH sarvvajagati prachAriShyate, etAdR^ishi sati yugAnta upasthAsyati|


atha tAnAchakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM prachArayata|


prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


tarhyahaM bravImi taiH kiM nAshrAvi? avashyam ashrAvi, yasmAt teShAM shabdo mahIM vyApnod vAkya ncha nikhilaM jagat|


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


kintvetadarthaM yuShmAbhi rbaddhamUlaiH susthiraishcha bhavitavyam, AkAshamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye cha ghuShyamANo yaH susaMvAdo yuShmAbhirashrAvi tajjAtAyAM pratyAshAyAM yuShmAbhirachalai rbhavitavyaM|


sA yadvat kR^isnaM jagad abhigachChati tadvad yuShmAn apyabhyagamat, yUya ncha yad dinam ArabhyeshvarasyAnugrahasya vArttAM shrutvA satyarUpeNa j nAtavantastadArabhya yuShmAkaM madhye.api phalati varddhate cha|


anantaram AkAshamadhyenoDDIyamAno .apara eko dUto mayA dR^iShTaH so .anantakAlIyaM susaMvAdaM dhArayati sa cha susaMvAdaH sarvvajAtIyAn sarvvavaMshIyAn sarvvabhAShAvAdinaH sarvvadeshIyAMshcha pR^ithivInivAsinaH prati tena ghoShitavyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्