Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:43 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

43 tadA yIshuH shiShyAn AhUya kathitavAn yuShmAnahaM yathArthaM vadAmi ye ye bhANDAgAre.asmina dhanAni niHkShipanti sma tebhyaH sarvvebhya iyaM vidhavA daridrAdhikam niHkShipati sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদা যীশুঃ শিষ্যান্ আহূয কথিতৱান্ যুষ্মানহং যথাৰ্থং ৱদামি যে যে ভাণ্ডাগাৰেঽস্মিন ধনানি নিঃক্ষিপন্তি স্ম তেভ্যঃ সৰ্ৱ্ৱেভ্য ইযং ৱিধৱা দৰিদ্ৰাধিকম্ নিঃক্ষিপতি স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদা যীশুঃ শিষ্যান্ আহূয কথিতৱান্ যুষ্মানহং যথার্থং ৱদামি যে যে ভাণ্ডাগারেঽস্মিন ধনানি নিঃক্ষিপন্তি স্ম তেভ্যঃ সর্ৱ্ৱেভ্য ইযং ৱিধৱা দরিদ্রাধিকম্ নিঃক্ষিপতি স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါ ယီၑုး ၑိၐျာန် အာဟူယ ကထိတဝါန် ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ယေ ယေ ဘာဏ္ဍာဂါရေ'သ္မိန ဓနာနိ နိးက္ၐိပန္တိ သ္မ တေဘျး သရွွေဘျ ဣယံ ဝိဓဝါ ဒရိဒြာဓိကမ် နိးက္ၐိပတိ သ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti sma tEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:43
9 अन्तरसन्दर्भाः  

yashcha kashchit eteShAM kShudranarANAm yaM ka nchanaikaM shiShya iti viditvA kaMsaikaM shItalasalilaM tasmai datte, yuShmAnahaM tathyaM vadAmi, sa kenApi prakAreNa phalena na va nchiShyate|


pashchAd ekA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakShipat|


yataste prabhUtadhanasya ki nchit nirakShipan kintu dIneyaM svadinayApanayogyaM ki nchidapi na sthApayitvA sarvvasvaM nirakShipat|


yIshu rmandira upadishya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|


tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


yasmin ichChukatA vidyate tena yanna dhAryyate tasmAt so.anugR^ihyata iti nahi kintu yad dhAryyate tasmAdeva|


vastuto bahukleshaparIkShAsamaye teShAM mahAnando.atIvadInatA cha vadAnyatAyAH prachuraphalam aphalayatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्