Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:42 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

42 pashchAd ekA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakShipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 পশ্চাদ্ একা দৰিদ্ৰা ৱিধৱা সমাগত্য দ্ৱিপণমূল্যাং মুদ্ৰৈকাং তত্ৰ নিৰক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 পশ্চাদ্ একা দরিদ্রা ৱিধৱা সমাগত্য দ্ৱিপণমূল্যাং মুদ্রৈকাং তত্র নিরক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ပၑ္စာဒ် ဧကာ ဒရိဒြာ ဝိဓဝါ သမာဂတျ ဒွိပဏမူလျာံ မုဒြဲကာံ တတြ နိရက္ၐိပတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 pazcAd EkA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakSipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:42
9 अन्तरसन्दर्भाः  

yashcha kashchit eteShAM kShudranarANAm yaM ka nchanaikaM shiShya iti viditvA kaMsaikaM shItalasalilaM tasmai datte, yuShmAnahaM tathyaM vadAmi, sa kenApi prakAreNa phalena na va nchiShyate|


tarhi tvAmahaM taththaM bravImi, sheShakapardake.api na parishodhite tasmAt sthAnAt kadApi bahirAgantuM na shakShyasi|


tadanantaraM lokA bhANDAgAre mudrA yathA nikShipanti bhANDAgArasya sammukhe samupavishya yIshustadavaluloka; tadAnIM bahavo dhaninastasya madhye bahUni dhanAni nirakShipan|


tadA yIshuH shiShyAn AhUya kathitavAn yuShmAnahaM yathArthaM vadAmi ye ye bhANDAgAre.asmina dhanAni niHkShipanti sma tebhyaH sarvvebhya iyaM vidhavA daridrAdhikam niHkShipati sma|


tarhi tvAmahaM vadAmi tvayA niHsheShaM kapardakeShu na parishodhiteShu tvaM tato muktiM prAptuM na shakShyasi|


etarhi kAchiddInA vidhavA paNadvayaM nikShipati tad dadarsha|


yasmin ichChukatA vidyate tena yanna dhAryyate tasmAt so.anugR^ihyata iti nahi kintu yad dhAryyate tasmAdeva|


vastuto bahukleshaparIkShAsamaye teShAM mahAnando.atIvadInatA cha vadAnyatAyAH prachuraphalam aphalayatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्