Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tadAnIM sa tAnuddishya tAM dR^iShTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lokebhyo bibhyuH, tadanantaraM te taM vihAya vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদানীং স তানুদ্দিশ্য তাং দৃষ্টান্তকথাং কথিতৱান্, ত ইত্থং বুদ্ৱ্ৱা তং ধৰ্ত্তামুদ্যতাঃ, কিন্তু লোকেভ্যো বিভ্যুঃ, তদনন্তৰং তে তং ৱিহায ৱৱ্ৰজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদানীং স তানুদ্দিশ্য তাং দৃষ্টান্তকথাং কথিতৱান্, ত ইত্থং বুদ্ৱ্ৱা তং ধর্ত্তামুদ্যতাঃ, কিন্তু লোকেভ্যো বিভ্যুঃ, তদনন্তরং তে তং ৱিহায ৱৱ্রজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါနီံ သ တာနုဒ္ဒိၑျ တာံ ဒၖၐ္ဋာန္တကထာံ ကထိတဝါန်, တ ဣတ္ထံ ဗုဒွွာ တံ ဓရ္တ္တာမုဒျတား, ကိန္တု လောကေဘျော ဗိဘျုး, တဒနန္တရံ တေ တံ ဝိဟာယ ဝဝြဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lOkEbhyO bibhyuH, tadanantaraM tE taM vihAya vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:12
13 अन्तरसन्दर्भाः  

manuShyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviShyadvAdIti j nAyate|


iti vAkyaM nishamya te vismayaM vij nAya taM vihAya chalitavantaH|


imAM vANIM shrutvAdhyApakAH pradhAnayAjakAshcha taM yathA nAshayituM shaknuvanti tathoेpAyaM mR^igayAmAsuH, kintu tasyopadeshAt sarvve lokA vismayaM gatA ataste tasmAd bibhyuH|


mAnavAd abhavaditi ched vadAmastarhi lokebhyo bhayamasti yato hetoH sarvve yohanaM satyaM bhaviShyadvAdinaM manyante|


sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|


yadi manuShyasyeti vadAmastarhi sarvve lokA asmAn pAShANai rhaniShyanti yato yohan bhaviShyadvAdIti sarvve dR^iDhaM jAnanti|


tadA yirUshAlam nivAsinaH katipayajanA akathayan ime yaM hantuM cheShTante sa evAyaM kiM na?


tasmAd yihUdIyAstaM dharttum udyatAstathApi kopi tasya gAtre hastaM nArpayad yato hetostadA tasya samayo nopatiShThati|


katipayalokAstaM dharttum aichChan tathApi tadvapuShi kopi hastaM nArpayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्