Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 anantaraM teShu yirUshAlamaH samIpasthayo rbaitphagIbaithanIyapurayorantikasthaM jaitunanAmAdrimAgateShu yIshuH preShaNakAle dvau shiShyAvidaM vAkyaM jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तेषु यिरूशालमः समीपस्थयो र्बैत्फगीबैथनीयपुरयोरन्तिकस्थं जैतुननामाद्रिमागतेषु यीशुः प्रेषणकाले द्वौ शिष्याविदं वाक्यं जगाद,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তেষু যিৰূশালমঃ সমীপস্থযো ৰ্বৈৎফগীবৈথনীযপুৰযোৰন্তিকস্থং জৈতুননামাদ্ৰিমাগতেষু যীশুঃ প্ৰেষণকালে দ্ৱৌ শিষ্যাৱিদং ৱাক্যং জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তেষু যিরূশালমঃ সমীপস্থযো র্বৈৎফগীবৈথনীযপুরযোরন্তিকস্থং জৈতুননামাদ্রিমাগতেষু যীশুঃ প্রেষণকালে দ্ৱৌ শিষ্যাৱিদং ৱাক্যং জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တေၐု ယိရူၑာလမး သမီပသ္ထယော ရ္ဗဲတ္ဖဂီဗဲထနီယပုရယောရန္တိကသ္ထံ ဇဲတုနနာမာဒြိမာဂတေၐု ယီၑုး ပြေၐဏကာလေ ဒွေါ် ၑိၐျာဝိဒံ ဝါကျံ ဇဂါဒ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tESu yirUzAlamaH samIpasthayO rbaitphagIbaithanIyapurayOrantikasthaM jaitunanAmAdrimAgatESu yIzuH prESaNakAlE dvau ziSyAvidaM vAkyaM jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:1
14 अन्तरसन्दर्भाः  

tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatra rajanIM yApayAmAsa|


anantaraM tasmin jaitunaparvvatopari samupaviShTe shiShyAstasya samIpamAgatya guptaM paprachChuH, etA ghaTanAH kadA bhaviShyanti? bhavata Agamanasya yugAntasya cha kiM lakShma? tadasmAn vadatu|


pashchAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH|


yuvAmamuM sammukhasthaM grAmaM yAtaM, tatra pravishya yo naraM nAvahat taM garddabhashAvakaM drakShyathastaM mochayitvAnayataM|


atha yasmin kAle jaitungirau mandirasya sammukhe sa samupaviShTastasmin kAle pitaro yAkUb yohan Andriyashchaite taM rahasi paprachChuH,


tadAnIM sa teShAM dvayaM prerayan babhAShe yuvayoH puramadhyaM gatayoH sato ryo janaH sajalakumbhaM vahan yuvAM sAkShAt kariShyati tasyaiva pashchAd yAtaM;


dvAdashashiShyAn AhUya amedhyabhUtAn vashIkarttAM shaktiM dattvA teShAM dvau dvau jano preShitavAn|


tataH paraM te jaitunanAmnaH parvvatAd vishrAmavArasya pathaH parimANam arthAt prAyeNArddhakroshaM durasthaM yirUshAlamnagaraM parAvR^ityAgachChan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्