Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 atha yirUshAlamyAnakAle yIshusteShAm agragAmI babhUva, tasmAtte chitraM j nAtvA pashchAdgAmino bhUtvA bibhyuH| tadA sa puna rdvAdashashiShyAn gR^ihItvA svIyaM yadyad ghaTiShyate tattat tebhyaH kathayituM prArebhe;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अथ यिरूशालम्यानकाले यीशुस्तेषाम् अग्रगामी बभूव, तस्मात्ते चित्रं ज्ञात्वा पश्चाद्गामिनो भूत्वा बिभ्युः। तदा स पुन र्द्वादशशिष्यान् गृहीत्वा स्वीयं यद्यद् घटिष्यते तत्तत् तेभ्यः कथयितुं प्रारेभे;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অথ যিৰূশালম্যানকালে যীশুস্তেষাম্ অগ্ৰগামী বভূৱ, তস্মাত্তে চিত্ৰং জ্ঞাৎৱা পশ্চাদ্গামিনো ভূৎৱা বিভ্যুঃ| তদা স পুন ৰ্দ্ৱাদশশিষ্যান্ গৃহীৎৱা স্ৱীযং যদ্যদ্ ঘটিষ্যতে তত্তৎ তেভ্যঃ কথযিতুং প্ৰাৰেভে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অথ যিরূশালম্যানকালে যীশুস্তেষাম্ অগ্রগামী বভূৱ, তস্মাত্তে চিত্রং জ্ঞাৎৱা পশ্চাদ্গামিনো ভূৎৱা বিভ্যুঃ| তদা স পুন র্দ্ৱাদশশিষ্যান্ গৃহীৎৱা স্ৱীযং যদ্যদ্ ঘটিষ্যতে তত্তৎ তেভ্যঃ কথযিতুং প্রারেভে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အထ ယိရူၑာလမျာနကာလေ ယီၑုသ္တေၐာမ် အဂြဂါမီ ဗဘူဝ, တသ္မာတ္တေ စိတြံ ဇ္ဉာတွာ ပၑ္စာဒ္ဂါမိနော ဘူတွာ ဗိဘျုး၊ တဒါ သ ပုန ရ္ဒွါဒၑၑိၐျာန် ဂၖဟီတွာ သွီယံ ယဒျဒ် ဃဋိၐျတေ တတ္တတ် တေဘျး ကထယိတုံ ပြာရေဘေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 atha yirUzAlamyAnakAlE yIzustESAm agragAmI babhUva, tasmAttE citraM jnjAtvA pazcAdgAminO bhUtvA bibhyuH| tadA sa puna rdvAdazaziSyAn gRhItvA svIyaM yadyad ghaTiSyatE tattat tEbhyaH kathayituM prArEbhE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:32
12 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuShmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


tenaiva sarvve chamatkR^itya parasparaM kathayA nchakrire, aho kimidaM? kIdR^isho.ayaM navya upadeshaH? anena prabhAvenApavitrabhUteShvAj nApiteShu te tadAj nAnuvarttino bhavanti|


dR^iShTAntaM vinA kAmapi kathAM tebhyo na kathitavAn pashchAn nirjane sa shiShyAn sarvvadR^iShTAntArthaM bodhitavAn|


tapaH paraM sa shiShyAn prati parAvR^itya guptaM jagAda, yUyametAni sarvvANi pashyatha tato yuShmAkaM chakShUMShi dhanyAni|


ityupadeshakathAM kathayitvA sogragaH san yirUshAlamapuraM yayau|


anantaraM tasyArohaNasamaya upasthite sa sthirachetA yirUshAlamaM prati yAtrAM karttuM nishchityAgre dUtAn preShayAmAsa|


tadA thomA yaM didumaM vadanti sa sa NginaH shiShyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|


tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pAShANai rhantum udyatAstathApi kiM punastatra yAsyasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्