Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 bho nAsaratIya yIsho tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAshayituM samAgataH? tvamIshvarasya pavitraloka ityahaM jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ভো নাসৰতীয যীশো ৎৱমস্মান্ ত্যজ, ৎৱযা সহাস্মাকং কঃ সম্বন্ধঃ? ৎৱং কিমস্মান্ নাশযিতুং সমাগতঃ? ৎৱমীশ্ৱৰস্য পৱিত্ৰলোক ইত্যহং জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ভো নাসরতীয যীশো ৎৱমস্মান্ ত্যজ, ৎৱযা সহাস্মাকং কঃ সম্বন্ধঃ? ৎৱং কিমস্মান্ নাশযিতুং সমাগতঃ? ৎৱমীশ্ৱরস্য পৱিত্রলোক ইত্যহং জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဘော နာသရတီယ ယီၑော တွမသ္မာန် တျဇ, တွယာ သဟာသ္မာကံ ကး သမ္ဗန္ဓး? တွံ ကိမသ္မာန် နာၑယိတုံ သမာဂတး? တွမီၑွရသျ ပဝိတြလောက ဣတျဟံ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:24
25 अन्तरसन्दर्भाः  

tena taM nAsaratIyaM kathayiShyanti, yadetadvAkyaM bhaviShyadvAdibhirukttaM tat saphalamabhavat|


tAvuchaiH kathayAmAsatuH, he Ishvarasya sUno yIsho, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?


apara ncha tasmin bhajanagR^ihe apavitrabhUtena grasta eko mAnuSha AsIt| sa chItshabdaM kR^itvA kathayA nchake


tadA yIshustaM tarjayitvA jagAda tUShNIM bhava ito bahirbhava cha|


sa nAsaratIyasya yIshorAgamanavArttAM prApya prochai rvaktumArebhe, he yIsho dAyUdaH santAna mAM dayasva|


taM vihnitApaM gR^ihlantaM vilokya taM sunirIkShya babhAShe tvamapi nAsaratIyayIshoH sa NginAm eko jana AsIH|


so.avadat, mAbhaiShTa yUyaM krushe hataM nAsaratIyayIshuM gaveShayatha sotra nAsti shmashAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pashyata|


he sarvvoparistheshvaraputra yIsho bhavatA saha me kaH sambandhaH? ahaM tvAmIshvareNa shApaye mAM mA yAtaya|


tato dUto.akathayat pavitra AtmA tvAmAshrAyiShyati tathA sarvvashreShThasya shaktistavopari ChAyAM kariShyati tato hetostava garbbhAd yaH pavitrabAlako janiShyate sa Ishvaraputra iti khyAtiM prApsyati|


sa paprachCha kA ghaTanAH? tadA tau vaktumArebhAte yIshunAmA yo nAsaratIyo bhaviShyadvAdI Ishvarasya mAnuShANA ncha sAkShAt vAkye karmmaNi cha shaktimAnAsIt


he nAsaratIyayIsho.asmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? kimasmAn vinAshayitumAyAsi? tvamIshvarasya pavitro jana etadahaM jAnAmi|


sa yIshuM dR^iShTvaiva chIchChabdaM chakAra tasya sammukhe patitvA prochchairjagAda cha, he sarvvapradhAneshvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karomi mAM mA yAtaya|


tadanantaraM tasya giderIyapradeshasya chaturdiksthA bahavo janA atitrastA vinayena taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tato vyAghuTya jagAma|


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amareshvarasyAbhiShikttaputra iti vishvasya nishchitaM jAnImaH|


paraloke yato hetostvaM mAM naiva hi tyakShyasi| svakIyaM puNyavantaM tvaM kShayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darshayiShyasi|


eSha mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadesheShu sarvveShAM yihUdIyAnAM rAjadrohAcharaNapravR^ittiM janayatItyasmAbhi rnishchitaM|


kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nA NgIkR^itya hatyAkAriNamekaM svebhyo dAtum ayAchadhvaM|


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


eka Ishvaro .astIti tvaM pratyeShi| bhadraM karoShi| bhUtA api tat pratiyanti kampante cha|


yaH pavitrastasmAd yUyam abhiShekaM prAptavantastena sarvvANi jAnItha|


apara ncha philAdilphiyAsthasamite rdUtaM pratIdaM likha, yaH pavitraH satyamayashchAsti dAyUdaH ku njikAM dhArayati cha yena mochite .aparaH ko.api na ruNaddhi ruddhe chAparaH ko.api na mochayati sa eva bhAShate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्