Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tau tena yirUshAlampure yo mR^ityuH sAdhiShyate tadIyAM kathAM tena sArddhaM kathayitum ArebhAte|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तौ तेन यिरूशालम्पुरे यो मृत्युः साधिष्यते तदीयां कथां तेन सार्द्धं कथयितुम् आरेभाते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তৌ তেন যিৰূশালম্পুৰে যো মৃত্যুঃ সাধিষ্যতে তদীযাং কথাং তেন সাৰ্দ্ধং কথযিতুম্ আৰেভাতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তৌ তেন যিরূশালম্পুরে যো মৃত্যুঃ সাধিষ্যতে তদীযাং কথাং তেন সার্দ্ধং কথযিতুম্ আরেভাতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တော် တေန ယိရူၑာလမ္ပုရေ ယော မၖတျုး သာဓိၐျတေ တဒီယာံ ကထာံ တေန သာရ္ဒ္ဓံ ကထယိတုမ် အာရေဘာတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tau tEna yirUzAlampurE yO mRtyuH sAdhiSyatE tadIyAM kathAM tEna sArddhaM kathayitum ArEbhAtE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:31
14 अन्तरसन्दर्भाः  

sa punaruvAcha, manuShyaputreNa vahuyAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sovaj nAya hantavyaH kintu tR^itIyadivase shmashAnAt tenotthAtavyam|


apara ncha mUsA eliyashchobhau tejasvinau dR^iShTau


pare.ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|


vaya ncha sarvve.anAchChAditenAsyena prabhostejasaH pratibimbaM gR^ihlanta AtmasvarUpeNa prabhunA rUpAntarIkR^itA varddhamAnatejoyuktAM tAmeva pratimUrttiM prApnumaH|


sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|


asmAkaM jIvanasvarUpaH khrIShTo yadA prakAshiShyate tadA tena sArddhaM yUyamapi vibhavena prakAshiShyadhve|


aparaM yUShaph charamakAle vishvAsenesrAyelvaMshIyAnAM misaradeshAd bahirgamanasya vAchaM jagAda nijAsthIni chAdhi samAdidesha|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


mama paralokagamanAt paramapi yUyaM yadetAni smarttuM shakShyatha tasmin sarvvathA yatiShye|


tato mayoktaM he mahechCha bhavAneva tat jAnAti| tena kathitaM, ime mahAkleshamadhyAd Agatya meेShashAvakasya rudhireNa svIyaparichChadAn prakShAlitavantaH shuklIkR^itavantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्