Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 atha tasya prArthanakAle tasya mukhAkR^itiranyarUpA jAtA, tadIyaM vastramujjvalashuklaM jAtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অথ তস্য প্ৰাৰ্থনকালে তস্য মুখাকৃতিৰন্যৰূপা জাতা, তদীযং ৱস্ত্ৰমুজ্জ্ৱলশুক্লং জাতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অথ তস্য প্রার্থনকালে তস্য মুখাকৃতিরন্যরূপা জাতা, তদীযং ৱস্ত্রমুজ্জ্ৱলশুক্লং জাতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အထ တသျ ပြာရ္ထနကာလေ တသျ မုခါကၖတိရနျရူပါ ဇာတာ, တဒီယံ ဝသ္တြမုဇ္ဇွလၑုက္လံ ဇာတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 atha tasya prArthanakAlE tasya mukhAkRtiranyarUpA jAtA, tadIyaM vastramujjvalazuklaM jAtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:29
17 अन्तरसन्दर्भाः  

tena tadAsyaM tejasvi, tadAbharaNam Alokavat pANDaramabhavat|


pashchAt teShAM dvAyo rgrAmayAnakAle yIshuranyaveshaM dhR^itvA tAbhyAM darshana dadau!


itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIshurapyAgatya majjitaH|


tataH paraM sa parvvatamAruhyeshvaramuddishya prArthayamAnaH kR^itsnAM rAtriM yApitavAn|


athaikadA nirjane shiShyaiH saha prArthanAkAle tAn paprachCha, lokA mAM kaM vadanti?


apara ncha mUsA eliyashchobhau tejasvinau dR^iShTau


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


tadA mahAsabhAsthAH sarvve taM prati sthirAM dR^iShTiM kR^itvA svargadUtamukhasadR^ishaM tasya mukham apashyan|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्