Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 athaikadA nirjane shiShyaiH saha prArthanAkAle tAn paprachCha, lokA mAM kaM vadanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অথৈকদা নিৰ্জনে শিষ্যৈঃ সহ প্ৰাৰ্থনাকালে তান্ পপ্ৰচ্ছ, লোকা মাং কং ৱদন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অথৈকদা নির্জনে শিষ্যৈঃ সহ প্রার্থনাকালে তান্ পপ্রচ্ছ, লোকা মাং কং ৱদন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အထဲကဒါ နိရ္ဇနေ ၑိၐျဲး သဟ ပြာရ္ထနာကာလေ တာန် ပပြစ္ဆ, လောကာ မာံ ကံ ဝဒန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 athaikadA nirjanE ziSyaiH saha prArthanAkAlE tAn papraccha, lOkA mAM kaM vadanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:18
11 अन्तरसन्दर्भाः  

tato lokeShu visR^iShTeShu sa vivikte prArthayituM girimekaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|


anantaraM yIshuH shiShyaiH sAkaM getshimAnInAmakaM sthAnaM prasthAya tebhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiShye tAvad yUyamatropavishata|


anantaraM sa kasmiMshchit sthAne prArthayata tatsamAptau satyAM tasyaikaH shiShyastaM jagAda he prabho yohan yathA svashiShyAn prArthayitum upadiShTavAn tathA bhavAnapyasmAn upadishatu|


itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIshurapyAgatya majjitaH|


tataH paraM sa parvvatamAruhyeshvaramuddishya prArthayamAnaH kR^itsnAM rAtriM yApitavAn|


tataste prAchuH, tvAM yohanmajjakaM vadanti; kechit tvAm eliyaM vadanti, pUrvvakAlikaH kashchid bhaviShyadvAdI shmashAnAd udatiShThad ityapi kechid vadanti|


etadAkhyAnakathanAt paraM prAyeNAShTasu dineShu gateShu sa pitaraM yohanaM yAkUba ncha gR^ihItvA prArthayituM parvvatamekaM samAruroha|


atha tasya prArthanakAle tasya mukhAkR^itiranyarUpA jAtA, tadIyaM vastramujjvalashuklaM jAtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्