Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tataH paraM shiShyAstaM paprachChurasya dR^iShTAntasya kiM tAtparyyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परं शिष्यास्तं पप्रच्छुरस्य दृष्टान्तस्य किं तात्पर्य्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰং শিষ্যাস্তং পপ্ৰচ্ছুৰস্য দৃষ্টান্তস্য কিং তাৎপৰ্য্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরং শিষ্যাস্তং পপ্রচ্ছুরস্য দৃষ্টান্তস্য কিং তাৎপর্য্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရံ ၑိၐျာသ္တံ ပပြစ္ဆုရသျ ဒၖၐ္ဋာန္တသျ ကိံ တာတ္ပရျျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH paraM ziSyAstaM papracchurasya dRSTAntasya kiM tAtparyyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:9
9 अन्तरसन्दर्भाः  

anantaraM shiShyairAgatya so.apR^ichChyata, bhavatA tebhyaH kuto dR^iShTAntakathA kathyate?


sarvvAn manujAn visR^ijya yIshau gR^ihaM praviShTe tachChiShyA Agatya yIshave kathitavantaH, kShetrasya vanyayavasIyadR^iShTAntakathAm bhavAna asmAn spaShTIkR^itya vadatu|


tadA pitarastaM pratyavadat, dR^iShTAntamimamasmAn bodhayatu|


tadanantaraM nirjanasamaye tatsa Ngino dvAdashashiShyAshcha taM taddR^iShTAntavAkyasyArthaM paprachChuH|


dR^iShTAntaM vinA kAmapi kathAM tebhyo na kathitavAn pashchAn nirjane sa shiShyAn sarvvadR^iShTAntArthaM bodhitavAn|


adyArabhya yuShmAn dAsAn na vadiShyAmi yat prabhu ryat karoti dAsastad na jAnAti; kintu pituH samIpe yadyad ashR^iNavaM tat sarvvaM yUShmAn aj nApayam tatkAraNAd yuShmAn mitrANi proktavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्