Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:54 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

54 pashchAt sa sarvvAn bahiH kR^itvA kanyAyAH karau dhR^itvAjuhuve, he kanye tvamuttiShTha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 पश्चात् स सर्व्वान् बहिः कृत्वा कन्यायाः करौ धृत्वाजुहुवे, हे कन्ये त्वमुत्तिष्ठ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 পশ্চাৎ স সৰ্ৱ্ৱান্ বহিঃ কৃৎৱা কন্যাযাঃ কৰৌ ধৃৎৱাজুহুৱে, হে কন্যে ৎৱমুত্তিষ্ঠ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 পশ্চাৎ স সর্ৱ্ৱান্ বহিঃ কৃৎৱা কন্যাযাঃ করৌ ধৃৎৱাজুহুৱে, হে কন্যে ৎৱমুত্তিষ্ঠ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ပၑ္စာတ် သ သရွွာန် ဗဟိး ကၖတွာ ကနျာယား ကရော် ဓၖတွာဇုဟုဝေ, ဟေ ကနျေ တွမုတ္တိၐ္ဌ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuvE, hE kanyE tvamuttiSTha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:54
15 अन्तरसन्दर्भाः  

kintu sarvveShu bahiShkR^iteShu so.abhyantaraM gatvA kanyAyAH karaM dhR^itavAn, tena sodatiShThat;


tataH sa Agatya tasyA hastaM dhR^itvA tAmudasthApayat; tadaiva tAM jvaro.atyAkShIt tataH paraM sA tAn siSheve|


tadA tasyAndhasya karau gR^ihItvA nagarAd bahirdeshaM taM nItavAn; tannetre niShThIvaM dattvA tadgAtre hastAvarpayitvA taM paprachCha, kimapi pashyasi?


atha tasya niveshane prApte sa pitaraM yohanaM yAkUba ncha kanyAyA mAtaraM pitara ncha vinA, anyaM ka nchana praveShTuM vArayAmAsa|


kintu sA nishchitaM mR^iteti j nAtvA te tamupajahasuH|


tasmAt tasyAH prANeShu punarAgateShu sA tatkShaNAd uttasyau| tadAnIM tasyai ki nchid bhakShyaM dAtum Adidesha|


imAM kathAM kathayitvA sa prochchairAhvayat, he iliyAsar bahirAgachCha|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM ichChati taM taM sajIvaM karoti|


kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|


yo nirjIvAn sajIvAn avidyamAnAni vastUni cha vidyamAnAni karoti ibrAhImo vishvAsabhUmestasyeshvarasya sAkShAt so.asmAkaM sarvveShAm AdipuruSha Aste, yathA likhitaM vidyate, ahaM tvAM bahujAtInAm AdipuruShaM kR^itvA niyuktavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्