Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:44 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

44 tasmAt tatkShaNAt tasyA raktasrAvo ruddhaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 तस्मात् तत्क्षणात् तस्या रक्तस्रावो रुद्धः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 তস্মাৎ তৎক্ষণাৎ তস্যা ৰক্তস্ৰাৱো ৰুদ্ধঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 তস্মাৎ তৎক্ষণাৎ তস্যা রক্তস্রাৱো রুদ্ধঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 တသ္မာတ် တတ္က္ၐဏာတ် တသျာ ရက္တသြာဝေါ ရုဒ္ဓး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 tasmAt tatkSaNAt tasyA raktasrAvO ruddhaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:44
15 अन्तरसन्दर्भाः  

tadAnIM yIshustau prati pramannaH san tayo rnetrANi pasparsha, tenaiva tau suvIkShA nchakrAte tatpashchAt jagmutushcha|


tato yIshuH karaM prasAryya tasyA NgaM spR^ishan vyAjahAra, sammanye.ahaM tvaM nirAmayo bhava; tena sa tatkShaNAt kuShThenAmochi|


ityanantare dvAdashavatsarAn yAvat pradarAmayena shIrNaikA nArI tasya pashchAd Agatya tasya vasanasya granthiM pasparsha;


tathA yatra yatra grAme yatra yatra pure yatra yatra pallyA ncha tena praveshaH kR^itastadvartmamadhye lokAH pIDitAn sthApayitvA tasya chelagranthimAtraM spraShTum teShAmarthe tadanuj nAM prArthayantaH yAvanto lokAH paspR^ishustAvanta eva gadAnmuktAH|


tataH paraM tasyA gAtre hastArpaNamAtrAt sA R^ijurbhUtveshvarasya dhanyavAdaM karttumArebhe|


tasya pashchAt pAdayoH sannidhau tasyau rudatI cha netrAmbubhistasya charaNau prakShAlya nijakachairamArkShIt, tatastasya charaNau chumbitvA tena sugandhitailena mamarda|


dvAdashavarShANi pradararogagrastA nAnA vaidyaishchikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yoShit sA yIshoH pashchAdAgatya tasya vastragranthiM pasparsha|


tadAnIM yIshuravadat kenAhaM spR^iShTaH? tato.anekairana NgIkR^ite pitarastasya sa NginashchAvadan, he guro lokA nikaTasthAH santastava dehe gharShayanti, tathApi kenAhaM spR^iShTa_iti bhavAn kutaH pR^ichChati?


kintu sa ka iti svasthIbhUto nAjAnAd yatastasmin sthAne janatAsattvAd yIshuH sthAnAntaram Agamat|


yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAshcha tebhyo bahirgatavantaH|


pitarasya gamanAgamanAbhyAM kenApi prakAreNa tasya ChAyA kasmiMshchijjane lagiShyatItyAshayA lokA rogiNaH shivikayA khaTvayA chAnIya pathi pathi sthApitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्