Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 athAkasmAt prabalajha nbhshagamAd hrade naukAyAM tara NgairAchChannAyAM vipat tAn jagrAsa|tasmAd yIshorantikaM gatvA he guro he guro prANA no yAntIti gaditvA taM jAgarayAmbabhUvuH|tadA sa utthAya vAyuM tara NgAMshcha tarjayAmAsa tasmAdubhau nivR^itya sthirau babhUvatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অথাকস্মাৎ প্ৰবলঝঞ্ভ্শগমাদ্ হ্ৰদে নৌকাযাং তৰঙ্গৈৰাচ্ছন্নাযাং ৱিপৎ তান্ জগ্ৰাস| তস্মাদ্ যীশোৰন্তিকং গৎৱা হে গুৰো হে গুৰো প্ৰাণা নো যান্তীতি গদিৎৱা তং জাগৰযাম্বভূৱুঃ| তদা স উত্থায ৱাযুং তৰঙ্গাংশ্চ তৰ্জযামাস তস্মাদুভৌ নিৱৃত্য স্থিৰৌ বভূৱতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অথাকস্মাৎ প্রবলঝঞ্ভ্শগমাদ্ হ্রদে নৌকাযাং তরঙ্গৈরাচ্ছন্নাযাং ৱিপৎ তান্ জগ্রাস| তস্মাদ্ যীশোরন্তিকং গৎৱা হে গুরো হে গুরো প্রাণা নো যান্তীতি গদিৎৱা তং জাগরযাম্বভূৱুঃ| তদা স উত্থায ৱাযুং তরঙ্গাংশ্চ তর্জযামাস তস্মাদুভৌ নিৱৃত্য স্থিরৌ বভূৱতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အထာကသ္မာတ် ပြဗလဈဉ္ဘ္ၑဂမာဒ် ဟြဒေ နော်ကာယာံ တရင်္ဂဲရာစ္ဆန္နာယာံ ဝိပတ် တာန် ဇဂြာသ၊ တသ္မာဒ် ယီၑောရန္တိကံ ဂတွာ ဟေ ဂုရော ဟေ ဂုရော ပြာဏာ နော ယာန္တီတိ ဂဒိတွာ တံ ဇာဂရယာမ္ဗဘူဝုး၊ တဒါ သ ဥတ္ထာယ ဝါယုံ တရင်္ဂါံၑ္စ တရ္ဇယာမာသ တသ္မာဒုဘော် နိဝၖတျ သ္ထိရော် ဗဘူဝတုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 athAkasmAt prabalajhanjbhzagamAd hradE naukAyAM taraggairAcchannAyAM vipat tAn jagrAsa|tasmAd yIzOrantikaM gatvA hE gurO hE gurO prANA nO yAntIti gaditvA taM jAgarayAmbabhUvuH|tadA sa utthAya vAyuM taraggAMzca tarjayAmAsa tasmAdubhau nivRtya sthirau babhUvatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:24
19 अन्तरसन्दर्भाः  

kintu prachaNDaM pavanaM vilokya bhayAt toye maMktum Arebhe, tasmAd uchchaiH shabdAyamAnaH kathitavAn, he prabho, mAmavatu|


tadA shiShyA Agatya tasya nidrAbha NgaM kR^itvA kathayAmAsuH, he prabho, vayaM mriyAmahe, bhavAn asmAkaM prANAn rakShatu|


tadA sa utthAya vAyuM tarjitavAn samudra nchoktavAn shAntaH susthirashcha bhava; tato vAyau nivR^itte.abdhirnistara NgobhUt|


tadA yIshustaM tarjayitvAvadat maunI bhava ito bahirbhava; tataH somedhyabhUtastaM madhyasthAne pAtayitvA ki nchidapyahiMsitvA tasmAd bahirgatavAn|


tataH sa tasyAH samIpe sthitvA jvaraM tarjayAmAsa tenaiva tAM jvaro.atyAkShIt tataH sA tatkShaNam utthAya tAn siSheve|


tataH shimona babhAShe, he guro yadyapi vayaM kR^itsnAM yAminIM parishramya matsyaikamapi na prAptAstathApi bhavato nideshato jAlaM kShipAmaH|


sa tAn babhAShe yuShmAkaM vishvAsaH ka? tasmAtte bhItA vismitAshcha parasparaM jagaduH, aho kIdR^igayaM manujaH pavanaM pAnIya nchAdishati tadubhayaM tadAdeshaM vahati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्