Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 apara ncha sarvve lokAH karama nchAyinashcha tasya vAkyAni shrutvA yohanA majjanena majjitAH parameshvaraM nirdoShaM menire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰঞ্চ সৰ্ৱ্ৱে লোকাঃ কৰমঞ্চাযিনশ্চ তস্য ৱাক্যানি শ্ৰুৎৱা যোহনা মজ্জনেন মজ্জিতাঃ পৰমেশ্ৱৰং নিৰ্দোষং মেনিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরঞ্চ সর্ৱ্ৱে লোকাঃ করমঞ্চাযিনশ্চ তস্য ৱাক্যানি শ্রুৎৱা যোহনা মজ্জনেন মজ্জিতাঃ পরমেশ্ৱরং নির্দোষং মেনিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရဉ္စ သရွွေ လောကား ကရမဉ္စာယိနၑ္စ တသျ ဝါကျာနိ ၑြုတွာ ယောဟနာ မဇ္ဇနေန မဇ္ဇိတား ပရမေၑွရံ နိရ္ဒောၐံ မေနိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:29
15 अन्तरसन्दर्भाः  

ye yuShmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuShmAkaM kiM phalaM bhaviShyati? chaNDAlA api tAdR^ishaM kiM na kurvvanti?


yadi manuShyasyeti vadAmastarhi sarvve lokA asmAn pAShANai rhaniShyanti yato yohan bhaviShyadvAdIti sarvve dR^iDhaM jAnanti|


tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?


ato yuShmAnahaM vadAmi striyA garbbhajAtAnAM bhaviShyadvAdinAM madhye yohano majjakAt shreShThaH kopi nAsti, tatrApi Ishvarasya rAjye yaH sarvvasmAt kShudraH sa yohanopi shreShThaH|


sa shikShitaprabhumArgo manasodyogI cha san yohano majjanamAtraM j nAtvA yathArthatayA prabhoH kathAM kathayan samupAdishat|


tadA sA.avadat tarhi yUyaM kena majjitA abhavata? te.akathayan yohano majjanena|


yatasta IshvaradattaM puNyam avij nAya svakR^itapuNyaM sthApayitum cheShTamAnA Ishvaradattasya puNyasya nighnatvaM na svIkurvvanti|


IshvaradAsasya mUsaso gItaM meShashAvakasya cha gItaM gAyanto vadanti, yathA, sarvvashaktivishiShTastvaM he prabho parameshvara|tvadIyasarvvakarmmANi mahAnti chAdbhutAni cha| sarvvapuNyavatAM rAjan mArgA nyAyyA R^itAshcha te|


varttamAnashcha bhUtashcha bhaviShyaMshcha parameshvaraH| tvameva nyAyyakArI yad etAdR^ik tvaM vyachArayaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्