Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 yastvAM yAchate tasmai dehi, yashcha tava sampattiM harati taM mA yAchasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यस्त्वां याचते तस्मै देहि, यश्च तव सम्पत्तिं हरति तं मा याचस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যস্ত্ৱাং যাচতে তস্মৈ দেহি, যশ্চ তৱ সম্পত্তিং হৰতি তং মা যাচস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যস্ত্ৱাং যাচতে তস্মৈ দেহি, যশ্চ তৱ সম্পত্তিং হরতি তং মা যাচস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယသ္တွာံ ယာစတေ တသ္မဲ ဒေဟိ, ယၑ္စ တဝ သမ္ပတ္တိံ ဟရတိ တံ မာ ယာစသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yastvAM yAcatE tasmai dEhi, yazca tava sampattiM harati taM mA yAcasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:30
29 अन्तरसन्दर्भाः  

yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kShamadhve, tarhi mama svargasyaH pitApi yuShmAn pratItthaM kariShyati|


kintvahaM yuShmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kenachit tava dakShiNakapole chapeTAghAte kR^ite taM prati vAmaM kapola ncha vyAghoTaya|


vayaM yathA nijAparAdhinaH kShamAmahe, tathaivAsmAkam aparAdhAn kShamasva|


tata eva yuShmAbhirantaHkaraNaM (IshvarAya) nivedyatAM tasmin kR^ite yuShmAkaM sarvvANi shuchitAM yAsyanti|


ataeva yuShmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM chaurA nAgachChanti, kITAshcha na kShAyayanti tAdR^ishe svarge nijArtham ajare sampuTake .akShayaM dhanaM sa nchinuta cha;


iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


yadi kashchit tava kapole chapeTAghAtaM karoti tarhi taM prati kapolam anyaM parAvarttya sammukhIkuru punashcha yadi kashchit tava gAtrIyavastraM harati tarhi taM paridheyavastram api grahItuM mA vAraya|


parebhyaH svAn prati yathAcharaNam apekShadhve parAn prati yUyamapi tathAcharata|


dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, vara ncha lokAH parimANapAtraM pradalayya sa nchAlya pro nchAlya paripUryya yuShmAkaM kroDeShu samarpayiShyanti; yUyaM yena parimANena parimAtha tenaiva parimANena yuShmatkR^ite parimAsyate|


anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIshuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM shramaM karttu ncha yuShmAkam uchitam etatsarvvaM yuShmAnaham upadiShTavAn|


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्