Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 sarvveShAM svAsthyakaraNaprabhAvasya prakAshitatvAt sarvve lokA etya taM spraShTuM yetire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সৰ্ৱ্ৱেষাং স্ৱাস্থ্যকৰণপ্ৰভাৱস্য প্ৰকাশিতৎৱাৎ সৰ্ৱ্ৱে লোকা এত্য তং স্প্ৰষ্টুং যেতিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সর্ৱ্ৱেষাং স্ৱাস্থ্যকরণপ্রভাৱস্য প্রকাশিতৎৱাৎ সর্ৱ্ৱে লোকা এত্য তং স্প্রষ্টুং যেতিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သရွွေၐာံ သွာသ္ထျကရဏပြဘာဝသျ ပြကာၑိတတွာတ် သရွွေ လောကာ ဧတျ တံ သ္ပြၐ္ဋုံ ယေတိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:19
15 अन्तरसन्दर्भाः  

aparaM tadIyavasanasya granthimAtraM spraShTuM vinIya yAvanto janAstat sparshaM chakrire, te sarvvaeva nirAmayA babhUvuH|


yato.anekamanuShyANAmArogyakaraNAd vyAdhigrastAH sarvve taM spraShTuM parasparaM balena yatnavantaH|


atha svasmAt shakti rnirgatA yIshuretanmanasA j nAtvA lokanivahaM prati mukhaM vyAvR^itya pR^iShTavAn kena madvastraM spR^iShTaM?


tathA yatra yatra grAme yatra yatra pure yatra yatra pallyA ncha tena praveshaH kR^itastadvartmamadhye lokAH pIDitAn sthApayitvA tasya chelagranthimAtraM spraShTum teShAmarthe tadanuj nAM prArthayantaH yAvanto lokAH paspR^ishustAvanta eva gadAnmuktAH|


anantaraM tasmin baitsaidAnagare prApte lokA andhamekaM naraM tatsamIpamAnIya taM spraShTuM taM prArthayA nchakrire|


apara ncha ekadA yIshurupadishati, etarhi gAlIlyihUdApradeshayoH sarvvanagarebhyo yirUshAlamashcha kiyantaH phirUshilokA vyavasthApakAshcha samAgatya tadantike samupavivishuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH prachakAshe|


amedhyabhUtagrastAshcha tannikaTamAgatya svAsthyaM prApuH|


yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAshcha tebhyo bahirgatavantaH|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्