Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 tataste prochuH, yohanaH phirUshinA ncha shiShyA vAraMvAram upavasanti prArthayante cha kintu tava shiShyAH kuto bhu njate pivanti cha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 ततस्ते प्रोचुः, योहनः फिरूशिनाञ्च शिष्या वारंवारम् उपवसन्ति प्रार्थयन्ते च किन्तु तव शिष्याः कुतो भुञ्जते पिवन्ति च?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততস্তে প্ৰোচুঃ, যোহনঃ ফিৰূশিনাঞ্চ শিষ্যা ৱাৰংৱাৰম্ উপৱসন্তি প্ৰাৰ্থযন্তে চ কিন্তু তৱ শিষ্যাঃ কুতো ভুঞ্জতে পিৱন্তি চ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততস্তে প্রোচুঃ, যোহনঃ ফিরূশিনাঞ্চ শিষ্যা ৱারংৱারম্ উপৱসন্তি প্রার্থযন্তে চ কিন্তু তৱ শিষ্যাঃ কুতো ভুঞ্জতে পিৱন্তি চ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတသ္တေ ပြောစုး, ယောဟနး ဖိရူၑိနာဉ္စ ၑိၐျာ ဝါရံဝါရမ် ဥပဝသန္တိ ပြာရ္ထယန္တေ စ ကိန္တု တဝ ၑိၐျား ကုတော ဘုဉ္ဇတေ ပိဝန္တိ စ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tatastE prOcuH, yOhanaH phirUzinAnjca ziSyA vAraMvAram upavasanti prArthayantE ca kintu tava ziSyAH kutO bhunjjatE pivanti ca?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:33
20 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


vidhavAnAM sarvvasvaM grasitvA ChalAd dIrghakAlaM prArthayante tebhya upAdhyAyebhyaH sAvadhAnA bhavata; te.adhikatarAn daNDAn prApsyanti|


anantaraM sa kasmiMshchit sthAne prArthayata tatsamAptau satyAM tasyaikaH shiShyastaM jagAda he prabho yohan yathA svashiShyAn prArthayitum upadiShTavAn tathA bhavAnapyasmAn upadishatu|


saptasu dineShu dinadvayamupavasAmi sarvvasampatte rdashamAMshaM dadAmi cha, etatkathAM kathayan prArthayAmAsa|


mandire sthitvA prArthanopavAsairdivAnisham Ishvaram asevata sApi strI tasmin samaye mandiramAgatya


vidhavAnAM sarvvasvaM grasitvA Chalena dIrghakAlaM prArthayante cha teShu sAvadhAnA bhavata, teShAmugradaNDo bhaviShyati|


ahaM dhArmmikAn AhvAtuM nAgatosmi kintu manaH parAvarttayituM pApina eva|


tadA sa tAnAchakhyau vare sa Nge tiShThati varasya sakhigaNaM kimupavAsayituM shaknutha?


pare.ahani yohan dvAbhyAM shiShyAbhyAM sArddheM tiShThan


apara ncha shAchakarmmaNi yohAnaH shiShyaiH saha yihUdIyalokAnAM vivAde jAte, te yohanaH saMnnidhiM gatvAkathayan,


tadA prabhustamAj nApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAniveshane tArShanagarIyaM shaulanAmAnaM janaM gaveShayan pR^ichCha;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्