Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tadA yIshustaM pratyuktavAn dUrI bhava shaitAn lipirAste, nijaM prabhuM parameshvaraM bhajasva kevalaM tameva sevasva cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা যীশুস্তং প্ৰত্যুক্তৱান্ দূৰী ভৱ শৈতান্ লিপিৰাস্তে, নিজং প্ৰভুং পৰমেশ্ৱৰং ভজস্ৱ কেৱলং তমেৱ সেৱস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা যীশুস্তং প্রত্যুক্তৱান্ দূরী ভৱ শৈতান্ লিপিরাস্তে, নিজং প্রভুং পরমেশ্ৱরং ভজস্ৱ কেৱলং তমেৱ সেৱস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ ယီၑုသ္တံ ပြတျုက္တဝါန် ဒူရီ ဘဝ ၑဲတာန် လိပိရာသ္တေ, နိဇံ ပြဘုံ ပရမေၑွရံ ဘဇသွ ကေဝလံ တမေဝ သေဝသွ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaM prabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:8
14 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


tadA yIshuruvAcha, lipirIdR^ishI vidyate manujaH kevalena pUpena na jIvati kintvIshvarasya sarvvAbhirAj nAbhi rjIvati|


tvaM chenmAM bhajase tarhi sarvvametat tavaiva bhaviShyati|


ataeva yUyam Ishvarasya vashyA bhavata shayatAnaM saMrundha tena sa yuShmattaH palAyiShyate|


ato vishvAse susthirAstiShThantastena sArddhaM yudhyata, yuShmAkaM jagannivAsibhrAtR^iShvapi tAdR^ishAH kleshA varttanta iti jAnIta|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


tataH sa mAm avadat sAvadhAno bhava maivaM kR^iru, tvayA tava bhrAtR^ibhi rbhaviShyadvAdibhiretadgranthasthavAkyapAlanakAribhishcha sahadAso .ahaM| tvam IshvaraM praNama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्