Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তিবিৰিযকৈসৰস্য ৰাজৎৱস্য পঞ্চদশে ৱৎসৰে সতি যদা পন্তীযপীলাতো যিহূদাদেশাধিপতি ৰ্হেৰোদ্ তু গালীল্প্ৰদেশস্য ৰাজা ফিলিপনামা তস্য ভ্ৰাতা তু যিতূৰিযাযাস্ত্ৰাখোনীতিযাপ্ৰদেশস্য চ ৰাজাসীৎ লুষানীযনামা অৱিলীনীদেশস্য ৰাজাসীৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তিবিরিযকৈসরস্য রাজৎৱস্য পঞ্চদশে ৱৎসরে সতি যদা পন্তীযপীলাতো যিহূদাদেশাধিপতি র্হেরোদ্ তু গালীল্প্রদেশস্য রাজা ফিলিপনামা তস্য ভ্রাতা তু যিতূরিযাযাস্ত্রাখোনীতিযাপ্রদেশস্য চ রাজাসীৎ লুষানীযনামা অৱিলীনীদেশস্য রাজাসীৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တိဗိရိယကဲသရသျ ရာဇတွသျ ပဉ္စဒၑေ ဝတ္သရေ သတိ ယဒါ ပန္တီယပီလာတော ယိဟူဒါဒေၑာဓိပတိ ရှေရောဒ် တု ဂါလီလ္ပြဒေၑသျ ရာဇာ ဖိလိပနာမာ တသျ ဘြာတာ တု ယိတူရိယာယာသ္တြာခေါနီတိယာပြဒေၑသျ စ ရာဇာသီတ် လုၐာနီယနာမာ အဝိလီနီဒေၑသျ ရာဇာသီတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:1
19 अन्तरसन्दर्भाः  

tadAnIM rAjA herod yIsho ryashaH shrutvA nijadAseyAn jagAd,


purA herod nijabhrAtu: philipo jAyAyA herodIyAyA anurodhAd yohanaM dhArayitvA baddhA kArAyAM sthApitavAn|


kintu herodo janmAhIyamaha upasthite herodIyAyA duhitA teShAM samakShaM nR^ititvA herodamaprINyat|


ataH kaisarabhUpAya karo.asmAkaM dAtavyo na vA? atra bhavatA kiM budhyate? tad asmAn vadatu|


taM badvvA nItvA pantIyapIlAtAkhyAdhipe samarpayAmAsuH|


pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kR^itavantaM herodaM yohanavAdIt svabhAtR^ivadhU rna vivAhyA|


kintu herod yadA svajanmadine pradhAnalokebhyaH senAnIbhyashcha gAlIlpradeshIyashreShThalokebhyashcha rAtrau bhojyamekaM kR^itavAn


apara ncha tasmin dine kiyantaH phirUshina Agatya yIshuM prochuH, bahirgachCha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati|


apara ncha tasmin kAle rAjyasya sarvveShAM lokAnAM nAmAni lekhayitum agastakaisara Aj nApayAmAsa|


tataH pradhAnayAjakAdInAM kalarave prabale sati teShAM prArthanArUpaM karttuM pIlAta Adidesha|


apara ncha herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kR^itavAn tadadhi cha


etarhi herod rAjA yIshoH sarvvakarmmaNAM vArttAM shrutvA bhR^ishamudvivije


mahAmahimashrIyuktaphIlikShAdhipataye klaudiyaluShiyasya namaskAraH|


kintu vatsaradvayAt paraM parkiyaphIShTa phAlikShasya padaM prApte sati phIlikSho yihUdIyAn santuShTAn chikIrShan paulaM baddhaM saMsthApya gatavAn|


etasyAM kathAyAM kathitAyAM sa rAjA so.adhipati rbarNIkI sabhAsthA lokAshcha tasmAd utthAya


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्