Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:44 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

44 kathayAmAsa cha mUsAvyavasthAyAM bhaviShyadvAdinAM grantheShu gItapustake cha mayi yAni sarvvANi vachanAni likhitAni tadanurUpANi ghaTiShyante yuShmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakShamabhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 কথযামাস চ মূসাৱ্যৱস্থাযাং ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু গীতপুস্তকে চ মযি যানি সৰ্ৱ্ৱাণি ৱচনানি লিখিতানি তদনুৰূপাণি ঘটিষ্যন্তে যুষ্মাভিঃ সাৰ্দ্ধং স্থিৎৱাহং যদেতদ্ৱাক্যম্ অৱদং তদিদানীং প্ৰত্যক্ষমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 কথযামাস চ মূসাৱ্যৱস্থাযাং ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু গীতপুস্তকে চ মযি যানি সর্ৱ্ৱাণি ৱচনানি লিখিতানি তদনুরূপাণি ঘটিষ্যন্তে যুষ্মাভিঃ সার্দ্ধং স্থিৎৱাহং যদেতদ্ৱাক্যম্ অৱদং তদিদানীং প্রত্যক্ষমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ကထယာမာသ စ မူသာဝျဝသ္ထာယာံ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု ဂီတပုသ္တကေ စ မယိ ယာနိ သရွွာဏိ ဝစနာနိ လိခိတာနိ တဒနုရူပါဏိ ဃဋိၐျန္တေ ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထိတွာဟံ ယဒေတဒွါကျမ် အဝဒံ တဒိဒါနီံ ပြတျက္ၐမဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:44
88 अन्तरसन्दर्भाः  

itthaM sati, pashya garbhavatI kanyA tanayaM prasaviShyate| immAnUyel tadIya ncha nAmadheyaM bhaviShyati|| immAnUyel asmAkaM sa NgIshvara_ityarthaH|


anya ncha yirUshAlamnagaraM gatvA prAchInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyashcha bahuduHkhabhogastai rhatatvaM tR^itIyadine punarutthAna ncha mamAvashyakam etAH kathA yIshustatkAlamArabhya shiShyAn j nApayitum ArabdhavAn|


tathA satItthaM ghaTiShyate dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyet?


kintu bhaviShyadvAdinAM vAkyAnAM saMsiddhaye sarvvametadabhUt|tadA sarvve shiShyAstaM vihAya palAyanta|


apara ncha sa shiShyAnupadishan babhAShe, naraputro narahasteShu samarpayiShyate te cha taM haniShyanti taistasmin hate tR^itIyadine sa utthAsyatIti|


yatastadA samuchitadaNDanAya dharmmapustake yAni sarvvANi likhitAni tAni saphalAni bhaviShyanti|


yato yuShmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviShyati| idaM yachChAstrIyaM vachanaM likhitamasti tanmayi phaliShyati yato mama sambandhIyaM sarvvaM setsyati|


khrIShTenetthaM mR^itiyAtanA bhoktavyA tR^itIyadine cha shmashAnAdutthAtavya ncheti lipirasti;


sa punaruvAcha, manuShyaputreNa vahuyAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sovaj nAya hantavyaH kintu tR^itIyadivase shmashAnAt tenotthAtavyam|


katheyaM yuShmAkaM karNeShu pravishatu, manuShyaputro manuShyANAM kareShu samarpayiShyate|


apara ncha mUsA yathA prAntare sarpaM protthApitavAn manuShyaputro.api tathaivotthApitavyaH;


dharmmapustakAni yUyam AlochayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhve taddharmmapustakAni madarthe pramANaM dadati|


yadi yUyaM tasmin vyashvasiShyata tarhi mayyapi vyashvasiShyata, yat sa mayi likhitavAn|


idaM yadvachanaM dvitIyagIte likhitamAste tad yIshorutthAnena teShAM santAnA ye vayam asmAkaM sannidhau tena pratyakShI kR^itaM, yuShmAn imaM susaMvAdaM j nApayAmi|


apara ncha| avaj nAkAriNo lokAshchakShurunmIlya pashyata| tathaivAsambhavaM j nAtvA syAta yUyaM vilajjitAH| yato yuShmAsu tiShThatsu kariShye karmma tAdR^ishaM| yenaiva tasya vR^ittAnte yuShmabhyaM kathite.api hi| yUyaM na tantu vR^ittAntaM pratyeShyatha kadAchana||


paraloke yato hetostvaM mAM naiva hi tyakShyasi| svakIyaM puNyavantaM tvaM kShayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darshayiShyasi|


kintvIshvaraH khrIShTasya duHkhabhoge bhaviShyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|


prabhuH parameshvaro yuShmAkaM bhrAtR^igaNasya madhye mAdR^isham ekaM bhaviShyadvaktAram utpAdayiShyati tasya kathAyAM yUyaM mano nidhAsyatha, yo jana isrAyelaH santAnebhya enAM kathAM kathayAmAsa sa eSha mUsAH|


vyavasthA bhaviShyanma NgalAnAM ChAyAsvarUpA na cha vastUnAM mUrttisvarUpA tato heto rnityaM dIyamAnairekavidhai rvArShikabalibhiH sharaNAgatalokAn siddhAn karttuM kadApi na shaknoti|


mUsAshcha vakShyamANAnAM sAkShI bhR^itya iva tasya sarvvaparijanamadhye vishvAsyo.abhavat kintu khrIShTastasya parijanAnAmadhyakSha iva|


shAlamasya rAjA sarvvoparisthasyeshvarasya yAjakashcha san yo nR^ipatInAM mAraNAt pratyAgatam ibrAhImaM sAkShAtkR^ityAshiShaM gaditavAn,


ityanena pavitra AtmA yat j nApayati tadidaM tat prathamaM dUShyaM yAvat tiShThati tAvat mahApavitrasthAnagAmI panthA aprakAshitastiShThati|


visheShatasteShAmantarvvAsI yaH khrIShTasyAtmA khrIShTe varttiShyamANAni duHkhAni tadanugAmiprabhAva ncha pUrvvaM prAkAshayat tena kaH kIdR^isho vA samayo niradishyataitasyAnusandhAnaM kR^itavantaH|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्