Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tato loाkAraNyamadhye bahustriyo rudatyo vilapantyashcha yIshoH pashchAd yayuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततो लोाकारण्यमध्ये बहुस्त्रियो रुदत्यो विलपन्त्यश्च यीशोः पश्चाद् ययुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততো লোाকাৰণ্যমধ্যে বহুস্ত্ৰিযো ৰুদত্যো ৱিলপন্ত্যশ্চ যীশোঃ পশ্চাদ্ যযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততো লোाকারণ্যমধ্যে বহুস্ত্রিযো রুদত্যো ৱিলপন্ত্যশ্চ যীশোঃ পশ্চাদ্ যযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတော လောाကာရဏျမဓျေ ဗဟုသ္တြိယော ရုဒတျော ဝိလပန္တျၑ္စ ယီၑေား ပၑ္စာဒ် ယယုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatO lOाkAraNyamadhyE bahustriyO rudatyO vilapantyazca yIzOH pazcAd yayuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:27
9 अन्तरसन्दर्भाः  

vayaM yuShmAkaM samIpe vaMshIravAdayAma, kintu yUyaM nAnR^ityata; yuShmAkaM samIpe cha vayamarodima, kintu yUyaM na vyalapata, tAdR^ishai rbAlakaista upamAyiShyante|


yA bahuyoShito yIshuM sevamAnA gAlIlastatpashchAdAgatAstAsAM madhye


tadAnIM magdalInI marisam kaniShThayAkUbo yoseshcha mAtAnyamariyam shAlomI cha yAH striyo


kintu sa vyAghuTya tA uvAcha, he yirUshAlamo nAryyo yuyaM madarthaM na ruditvA svArthaM svApatyArtha ncha ruditi;


aparaM yIshunA sArddhaM gAlIla AgatA yoShitaH pashchAditvA shmashAne tatra yathA vapuH sthApitaM tachcha dR^iShTvA


tadA yasyAH sapta bhUtA niragachChan sA magdalInIti vikhyAtA mariyam herodrAjasya gR^ihAdhipateH hoShe rbhAryyA yohanA shUshAnA


apara ncha ye rudanti vilapanti cha tAn sarvvAn janAn uvAcha, yUyaM mA rodiShTa kanyA na mR^itA nidrAti|


yuShmAnaham atiyathArthaM vadAmi yUyaM krandiShyatha vilapiShyatha cha, kintu jagato lokA AnandiShyanti; yUyaM shokAkulA bhaviShyatha kintu shokAt paraM AnandayuktA bhaviShyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्