Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 etastin samaye dvAdashashiShyeShu gaNita IShkariyotIyarUDhimAn yo yihUdAstasyAntaHkaraNaM shaitAnAshritatvAt

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 এতস্তিন্ সমযে দ্ৱাদশশিষ্যেষু গণিত ঈষ্কৰিযোতীযৰূঢিমান্ যো যিহূদাস্তস্যান্তঃকৰণং শৈতানাশ্ৰিতৎৱাৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 এতস্তিন্ সমযে দ্ৱাদশশিষ্যেষু গণিত ঈষ্করিযোতীযরূঢিমান্ যো যিহূদাস্তস্যান্তঃকরণং শৈতানাশ্রিতৎৱাৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဧတသ္တိန် သမယေ ဒွါဒၑၑိၐျေၐု ဂဏိတ ဤၐ္ကရိယောတီယရူဎိမာန် ယော ယိဟူဒါသ္တသျာန္တးကရဏံ ၑဲတာနာၑြိတတွာတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 Etastin samayE dvAdazaziSyESu gaNita ISkariyOtIyarUPhimAn yO yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:3
16 अन्तरसन्दर्भाः  

kinAnIyaH shimon, ya IShkariyotIyayihUdAH khrIShTaM parakare.arpayat|


tataH sa jagAda, mayA sAkaM yo jano bhojanapAtre karaM saMkShipati, sa eva mAM parakareShu samarpayiShyati|


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


pashyata yo mAM parakareShu samarpayiShyati sa mayA saha bhojanAsana upavishati|


cha yAkUbo bhrAtA yihUdAshcha taM yaH parakareShu samarpayiShyati sa IShkarIyotIyayihUdAshchaitAn dvAdasha janAn manonItAn kR^itvA sa jagrAha tathA prerita iti teShAM nAma chakAra|


sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


sarvveShu yuShmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakShyANi yo bhu Nkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSha mAnavaH|yadetad dharmmapustakasya vachanaM tadanusAreNAvashyaM ghaTiShyate|


pitA tasya haste sarvvaM samarpitavAn svayam Ishvarasya samIpAd AgachChad Ishvarasya samIpaM yAsyati cha, sarvvANyetAni j nAtvA rajanyAM bhojane sampUrNe sati,


tasmAt pitarokathayat he anAniya bhUme rmUlyaM ki nchit sa Ngopya sthApayituM pavitrasyAtmanaH sannidhau mR^iShAvAkyaM kathayitu ncha shaitAn kutastavAntaHkaraNe pravR^ittimajanayat?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्