Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 atha bhojanAnte tAdR^ishaM pAtraM gR^ihItvAvadat, yuShmatkR^ite pAtitaM yanmama raktaM tena nirNItanavaniyamarUpaM pAnapAtramidaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অথ ভোজনান্তে তাদৃশং পাত্ৰং গৃহীৎৱাৱদৎ, যুষ্মৎকৃতে পাতিতং যন্মম ৰক্তং তেন নিৰ্ণীতনৱনিযমৰূপং পানপাত্ৰমিদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অথ ভোজনান্তে তাদৃশং পাত্রং গৃহীৎৱাৱদৎ, যুষ্মৎকৃতে পাতিতং যন্মম রক্তং তেন নির্ণীতনৱনিযমরূপং পানপাত্রমিদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အထ ဘောဇနာန္တေ တာဒၖၑံ ပါတြံ ဂၖဟီတွာဝဒတ်, ယုၐ္မတ္ကၖတေ ပါတိတံ ယန္မမ ရက္တံ တေန နိရ္ဏီတနဝနိယမရူပံ ပါနပါတြမိဒံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 atha bhOjanAntE tAdRzaM pAtraM gRhItvAvadat, yuSmatkRtE pAtitaM yanmama raktaM tEna nirNItanavaniyamarUpaM pAnapAtramidaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:20
13 अन्तरसन्दर्भाः  

yasmAdanekeShAM pApamarShaNAya pAtitaM yanmannUtnaniyamarUpashoNitaM tadetat|


aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mama navInaniyamarUpaM shoNitametat|


punashcha bhejanAt paraM tathaiva kaMsam AdAya tenoktaM kaMso.ayaM mama shoNitena sthApito nUtananiyamaH; yativAraM yuShmAbhiretat pIyate tativAraM mama smaraNArthaM pIyatAM|


tena vayaM nUtananiyamasyArthato .akSharasaMsthAnasya tannahi kintvAtmana eva sevanasAmarthyaM prAptAH| akSharasaMsthAnaM mR^ityujanakaM kintvAtmA jIvanadAyakaH|


nUtananiyamasya madhyastho yIshuH, aparaM hAbilo raktAt shreyaH prachArakaM prokShaNasya rakta nchaiteShAM sannidhau yUyam AgatAH|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


sa nUtananiyamasya madhyastho.abhavat tasyAbhiprAyo.ayaM yat prathamaniyamala NghanarUpapApebhyo mR^ityunA muktau jAtAyAm AhUtalokA anantakAlIyasampadaH pratij nAphalaM labheran|


yato hatena balinA niyamaH sthirIbhavati kintu niyamasAdhako bali ryAvat jIvati tAvat niyamo nirarthakastiShThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्