Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yuShmAn vadAmi yAvatkAlam IshvararAjatvasya saMsthApanaM na bhavati tAvad drAkShAphalarasaM na pAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যুষ্মান্ ৱদামি যাৱৎকালম্ ঈশ্ৱৰৰাজৎৱস্য সংস্থাপনং ন ভৱতি তাৱদ্ দ্ৰাক্ষাফলৰসং ন পাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যুষ্মান্ ৱদামি যাৱৎকালম্ ঈশ্ৱররাজৎৱস্য সংস্থাপনং ন ভৱতি তাৱদ্ দ্রাক্ষাফলরসং ন পাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယုၐ္မာန် ဝဒါမိ ယာဝတ္ကာလမ် ဤၑွရရာဇတွသျ သံသ္ထာပနံ န ဘဝတိ တာဝဒ် ဒြာက္ၐာဖလရသံ န ပါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yuSmAn vadAmi yAvatkAlam IzvararAjatvasya saMsthApanaM na bhavati tAvad drAkSAphalarasaM na pAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:18
22 अन्तरसन्दर्भाः  

ato.ahaM tvAM vadAmi, tvaM pitaraH (prastaraH) aha ncha tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na shakShyati|


aparamahaM nUtnagostanIrasaM na pAsyAmi, tAvat gostanIphalarasaM punaH kadApi na pAsyAmi|


anantaraM sa kaMsaM gR^ihItveshvarasya guNAn kIrttayitvA tebhyo dadau, tataste sarvve papuH|


yuShmAnahaM yathArthaM vadAmi, Ishvarasya rAjye yAvat sadyojAtaM drAkShArasaM na pAsyAmi,tAvadahaM drAkShAphalarasaM puna rna pAsyAmi|


te gandharasamishritaM drAkShArasaM pAtuM tasmai daduH kintu sa na jagrAha|


atha sa tAnavAdIt yuShmabhyamahaM yathArthaM kathayAmi, IshvararAjyaM parAkrameNopasthitaM na dR^iShTvA mR^ityuM nAsvAdiShyante, atra daNDAyamAnAnAM madhyepi tAdR^ishA lokAH santi|


tathA sarvvAsAmAsAM ghaTanAnAm Arambhe dR^iShTe satIshvarasya rAjatvaM nikaTam ityapi j nAsyatha|


yuShmAn vadAmi, yAvatkAlam IshvararAjye bhojanaM na kariShye tAvatkAlam idaM na bhokShye|


kintu yuShmAnahaM yathArthaM vadAmi, IshvarIyarAjatvaM na dR^iShTavA mR^ityuM nAsvAdiShyante, etAdR^ishAH kiyanto lokA atra sthane.api daNDAyamAnAH santi|


yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्