Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuShmAn dhR^itvA tADayiShyanti, bhajanAlaye kArAyA ncha samarpayiShyanti mama nAmakAraNAd yuShmAn bhUpAnAM shAsakAnA ncha sammukhaM neShyanti cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু সৰ্ৱ্ৱাসামেতাসাং ঘটনানাং পূৰ্ৱ্ৱং লোকা যুষ্মান্ ধৃৎৱা তাডযিষ্যন্তি, ভজনালযে কাৰাযাঞ্চ সমৰ্পযিষ্যন্তি মম নামকাৰণাদ্ যুষ্মান্ ভূপানাং শাসকানাঞ্চ সম্মুখং নেষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু সর্ৱ্ৱাসামেতাসাং ঘটনানাং পূর্ৱ্ৱং লোকা যুষ্মান্ ধৃৎৱা তাডযিষ্যন্তি, ভজনালযে কারাযাঞ্চ সমর্পযিষ্যন্তি মম নামকারণাদ্ যুষ্মান্ ভূপানাং শাসকানাঞ্চ সম্মুখং নেষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု သရွွာသာမေတာသာံ ဃဋနာနာံ ပူရွွံ လောကာ ယုၐ္မာန် ဓၖတွာ တာဍယိၐျန္တိ, ဘဇနာလယေ ကာရာယာဉ္စ သမရ္ပယိၐျန္တိ မမ နာမကာရဏာဒ် ယုၐ္မာန် ဘူပါနာံ ၑာသကာနာဉ္စ သမ္မုခံ နေၐျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:12
31 अन्तरसन्दर्भाः  

anye lokAstasya dAseyAn dhR^itvA daurAtmyaM vyavahR^itya tAnavadhiShuH|


nAnAsthAneShu mahAbhUkampo durbhikShaM mArI cha bhaviShyanti, tathA vyomamaNDalasya bhaya NkaradarshanAnyashcharyyalakShaNAni cha prakAshayiShyante|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuShmAnapi tADayiShyanti, yadi mama vAkyaM gR^ihlanti tarhi yuShmAkamapi vAkyaM grahIShyanti|


kintu te mama nAmakAraNAd yuShmAn prati tAdR^ishaM vyavahariShyanti yato yo mAM preritavAn taM te na jAnanti|


yihUdIyalokAH paulaM kuto.apavadante tasya vR^ittAntaM j nAtuM vA nChan sahasrasenApatiH pare.ahani paulaM bandhanAt mochayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAshcha samupasthAtum Adishya teShAM sannidhau paulam avarohya sthApitavAn|


tadA tasya mantraNAM svIkR^itya te preritAn AhUya prahR^itya yIsho rnAmnA kAmapi kathAM kathayituM niShidhya vyasarjan|


kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


pashchAt he shaula he shaula kuto mAM tADayasi? svaM prati proktam etaM shabdaM shrutvA


tato heto ryUyaM prabhoranurodhAt mAnavasR^iShTAnAM kartR^itvapadAnAM vashIbhavata visheShato bhUpAlasya yataH sa shreShThaH,


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्