Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তে পুন ৰ্ন ম্ৰিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱৰস্য সন্তানাঃ স্ৱৰ্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তে পুন র্ন ম্রিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱরস্য সন্তানাঃ স্ৱর্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တေ ပုန ရ္န မြိယန္တေ ကိန္တု ၑ္မၑာနာဒုတ္ထာပိတား သန္တ ဤၑွရသျ သန္တာနား သွရ္ဂီယဒူတာနာံ သဒၖၑာၑ္စ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tE puna rna mriyantE kintu zmazAnAdutthApitAH santa Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:36
20 अन्तरसन्दर्भाः  

utthAnaprAptA lokA na vivahanti, na cha vAchA dIyante, kintvIshvarasya svargasthadUtAnAM sadR^ishA bhavanti|


mR^italokAnAmutthAnaM sati te na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadR^ishA bhavanti|


apara ncha vayam Ishvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


tatra likhitamAste yathA, ‘AdipuruSha Adam jIvatprANI babhUva,` kintvantima Adam (khrIShTo) jIvanadAyaka AtmA babhUva|


mR^iNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiShyate|


sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|


eShA prathamotthitiH| yaH kashchit prathamAyA utthiteraMshI sa dhanyaH pavitrashcha| teShu dvitIyamR^ityoH ko .apyadhikAro nAsti ta Ishvarasya khrIShTasya cha yAjakA bhaviShyanti varShasahasraM yAvat tena saha rAjatvaM kariShyanti cha|


teShAM netrebhyashchAshrUNi sarvvANIshvareNa pramArkShyante mR^ityurapi puna rna bhaviShyati shokavilApakleshA api puna rna bhaviShyanti, yataH prathamAni sarvvANi vyatItini|


tataH sa mAm avadat sAvadhAno bhava maivaM kR^iru, tvayA tava bhrAtR^ibhi rbhaviShyadvAdibhiretadgranthasthavAkyapAlanakAribhishcha sahadAso .ahaM| tvam IshvaraM praNama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्