Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 iha likhitA mUrtiriyaM nAma cha kasya? te.avadan kaisarasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इह लिखिता मूर्तिरियं नाम च कस्य? तेऽवदन् कैसरस्य।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইহ লিখিতা মূৰ্তিৰিযং নাম চ কস্য? তেঽৱদন্ কৈসৰস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইহ লিখিতা মূর্তিরিযং নাম চ কস্য? তেঽৱদন্ কৈসরস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣဟ လိခိတာ မူရ္တိရိယံ နာမ စ ကသျ? တေ'ဝဒန် ကဲသရသျ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 iha likhitA mUrtiriyaM nAma ca kasya? tE'vadan kaisarasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:24
14 अन्तरसन्दर्भाः  

kintu tasmin dAse bahi ryAte, tasya shataM mudrAchaturthAMshAn yo dhArayati, taM sahadAsaM dR^iShdvA tasya kaNThaM niShpIDya gaditavAn, mama yat prApyaM tat parishodhaya|


pashchAt taiH sAkaM dinaikabhR^itiM mudrAchaturthAMshaM nirUpya tAn drAkShAkShetraM prerayAmAsa|


sa tAn paprachCha, atra kasyeyaM mUrtti rnAma chAste? te jagaduH, kaisarabhUpasya|


tadA tairekasmin mudrApAde samAnIte sa tAn paprachCha, atra likhitaM nAma mUrtti rvA kasya? te pratyUchuH, kaisarasya|


apara ncha tasmin kAle rAjyasya sarvveShAM lokAnAM nAmAni lekhayitum agastakaisara Aj nApayAmAsa|


sa teShAM va nchanaM j nAtvAvadat kuto mAM parIkShadhve? mAM mudrAmekaM darshayata|


tadA sa uvAcha, tarhi kaisarasya dravyaM kaisarAya datta; Ishvarasya tu dravyamIshvarAya datta|


svamabhiShiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niShedhantaM rAjyaviparyyayaM kurttuM pravarttamAnam ena prAptA vayaM|


anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt


AgAbanAmA teShAmeka utthAya AtmanaH shikShayA sarvvadeshe durbhikShaM bhaviShyatIti j nApitavAn; tataH klaudiyakaisarasyAdhikAre sati tat pratyakSham abhavat|


tata AgrippaH phIShTam avadat, yadyeSha mAnuShaH kaisarasya nikaTe vichArito bhavituM na prArthayiShyat tarhi mukto bhavitum ashakShyat|


sarvve pavitralokA visheShataH kaisarasya parijanA yuShmAn namaskurvvate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्