Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tadA yIshustamuktavAn ayamapi ibrAhImaH santAno.ataH kAraNAd adyAsya gR^ihe trANamupasthitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদা যীশুস্তমুক্তৱান্ অযমপি ইব্ৰাহীমঃ সন্তানোঽতঃ কাৰণাদ্ অদ্যাস্য গৃহে ত্ৰাণমুপস্থিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদা যীশুস্তমুক্তৱান্ অযমপি ইব্রাহীমঃ সন্তানোঽতঃ কারণাদ্ অদ্যাস্য গৃহে ত্রাণমুপস্থিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒါ ယီၑုသ္တမုက္တဝါန် အယမပိ ဣဗြာဟီမး သန္တာနော'တး ကာရဏာဒ် အဒျာသျ ဂၖဟေ တြာဏမုပသ္ထိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:9
15 अन्तरसन्दर्भाः  

tarhyAShTAdashavatsarAn yAvat shaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vishrAmavAre na mochayitavyA?


pashyatetthaM sheShIyA lokA agrA bhaviShyanti, agrIyA lokAshcha sheShA bhaviShyanti|


he pitar ibrAhIm anugR^ihya a NgulyagrabhAgaM jale majjayitvA mama jihvAM shItalAM karttum iliyAsaraM preraya, yato vahnishikhAtohaM vyathitosmi|


tadA sa nivedayAmAsa, he pitar ibrAhIm na tathA, kintu yadi mR^italokAnAM kashchit teShAM samIpaM yAti tarhi te manAMsi vyAghoTayiShyanti|


tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|


ataeva sA pratij nA yad anugrahasya phalaM bhavet tadarthaM vishvAsamUlikA yatastathAtve tadvaMshasamudAyaM prati arthato ye vyavasthayA tadvaMshasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavishvAsena tatsambhavAstAnapi prati sA pratij nA sthAsnurbhavati|


tasmAd khrIShTena yIshunevrAhIma AshI rbhinnajAtIyalokeShu varttate tena vayaM pratij nAtam AtmAnaM vishvAsena labdhuM shaknumaH|


ki ncha yUyaM yadi khrIShTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratij nayA sampadadhikAriNashchAdhve|


ato ye vishvAsAshritAsta evebrAhImaH santAnA iti yuShmAbhi rj nAyatAM|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Ishvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्