Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:44 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

44 bAlakaiH sArddhaM bhUmisAt kariShyanti cha tvanmadhye pAShANaikopi pAShANopari na sthAsyati cha, kAla IdR^isha upasthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 বালকৈঃ সাৰ্দ্ধং ভূমিসাৎ কৰিষ্যন্তি চ ৎৱন্মধ্যে পাষাণৈকোপি পাষাণোপৰি ন স্থাস্যতি চ, কাল ঈদৃশ উপস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 বালকৈঃ সার্দ্ধং ভূমিসাৎ করিষ্যন্তি চ ৎৱন্মধ্যে পাষাণৈকোপি পাষাণোপরি ন স্থাস্যতি চ, কাল ঈদৃশ উপস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ဗာလကဲး သာရ္ဒ္ဓံ ဘူမိသာတ် ကရိၐျန္တိ စ တွန္မဓျေ ပါၐာဏဲကောပိ ပါၐာဏောပရိ န သ္ထာသျတိ စ, ကာလ ဤဒၖၑ ဥပသ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhyE pASANaikOpi pASANOpari na sthAsyati ca, kAla IdRza upasthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:44
19 अन्तरसन्दर्भाः  

tato yIshustAnuvAcha, yUyaM kimetAni na pashyatha? yuShmAnahaM satyaM vadAmi, etannichayanasya pAShANaikamapyanyapAShANeाpari na sthAsyati sarvvANi bhUmisAt kAriShyante|


tadA yIshustam avadat tvaM kimetad bR^ihannichayanaM pashyasi? asyaikapAShANopi dvitIyapAShANopari na sthAsyati sarvve .adhaHkShepsyante|


isrAyelaH prabhu ryastu sa dhanyaH parameshvaraH| anugR^ihya nijAllokAn sa eva parimochayet|


UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darshanaM| tayAnukampayA svasya lokAnAM pApamochane|


hA hA chet tvamagre.aj nAsyathAH, tavAsminneva dine vA yadi svama Ngalam upAlapsyathAH, tarhyuttamam abhaviShyat, kintu kShaNesmin tattava dR^iShTeragocharam bhavati|


yUyaM yadidaM nichayanaM pashyatha, asya pAShANaikopyanyapAShANopari na sthAsyati, sarvve bhUsAdbhaviShyanti kAloyamAyAti|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्