Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 tatonya Agatya kathayAmAsa, he prabho pashya tava yA mudrA ahaM vastre baddhvAsthApayaM seyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততোন্য আগত্য কথযামাস, হে প্ৰভো পশ্য তৱ যা মুদ্ৰা অহং ৱস্ত্ৰে বদ্ধ্ৱাস্থাপযং সেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততোন্য আগত্য কথযামাস, হে প্রভো পশ্য তৱ যা মুদ্রা অহং ৱস্ত্রে বদ্ধ্ৱাস্থাপযং সেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတောနျ အာဂတျ ကထယာမာသ, ဟေ ပြဘော ပၑျ တဝ ယာ မုဒြာ အဟံ ဝသ္တြေ ဗဒ္ဓွာသ္ထာပယံ သေယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:20
10 अन्तरसन्दर्भाः  

anantaraM ya ekAM poTalikAM labdhavAn, sa etya kathitavAn, he prabho, tvAM kaThinanaraM j nAtavAn, tvayA yatra noptaM, tatraiva kR^ityate, yatra cha na kIrNaM, tatraiva saMgR^ihyate|


yAtrAkAle nijAn dashadAsAn AhUya dashasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutetyAdidesha|


tataH sa uvAcha, tvaM pa nchAnAM nagarANAmadhipati rbhava|


tvaM kR^ipaNo yannAsthApayastadapi gR^ihlAsi, yannAvapastadeva cha Chinatsi tatohaM tvatto bhItaH|


apara ncha tarumUle.adhunApi parashuH saMlagnosti yastaruruttamaM phalaM na phalati sa Chidyate.agnau nikShipyate cha|


apara ncha mamAj nAnurUpaM nAcharitvA kuto mAM prabho prabho iti vadatha?


tataH sa pramItaH shmashAnavastrai rbaddhahastapAdo gAtramArjanavAsasA baddhamukhashcha bahirAgachChat| yIshuruditavAn bandhanAni mochayitvA tyajatainaM|


sthApitavastrANi mastakasya vastra ncha pR^ithak sthAnAntare sthApitaM dR^iShTavAn|


ato yaH kashchit satkarmma karttaM viditvA tanna karoti tasya pApaM jAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्