लूका 16:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script24 he pitar ibrAhIm anugR^ihya a NgulyagrabhAgaM jale majjayitvA mama jihvAM shItalAM karttum iliyAsaraM preraya, yato vahnishikhAtohaM vyathitosmi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari24 हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script24 হে পিতৰ্ ইব্ৰাহীম্ অনুগৃহ্য অঙ্গুল্যগ্ৰভাগং জলে মজ্জযিৎৱা মম জিহ্ৱাং শীতলাং কৰ্ত্তুম্ ইলিযাসৰং প্ৰেৰয, যতো ৱহ্নিশিখাতোহং ৱ্যথিতোস্মি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script24 হে পিতর্ ইব্রাহীম্ অনুগৃহ্য অঙ্গুল্যগ্রভাগং জলে মজ্জযিৎৱা মম জিহ্ৱাং শীতলাং কর্ত্তুম্ ইলিযাসরং প্রেরয, যতো ৱহ্নিশিখাতোহং ৱ্যথিতোস্মি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script24 ဟေ ပိတရ် ဣဗြာဟီမ် အနုဂၖဟျ အင်္ဂုလျဂြဘာဂံ ဇလေ မဇ္ဇယိတွာ မမ ဇိဟွာံ ၑီတလာံ ကရ္တ္တုမ် ဣလိယာသရံ ပြေရယ, ယတော ဝဟ္နိၑိခါတောဟံ ဝျထိတောသ္မိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script24 hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvA mama jihvAM zItalAM karttum iliyAsaraM prEraya, yatO vahnizikhAtOhaM vyathitOsmi| अध्यायं द्रष्टव्यम् |
kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|
ye cha lokAH kevalaM Chinnatvacho na santo .asmatpUrvvapuruSha ibrAhIm aChinnatvak san yena vishvAsamArgeNa gatavAn tenaiva tasya pAdachihnena gachChanti teShAM tvakChedinAmapyAdipuruSho bhavet tadartham atvakChedino mAnavasya vishvAsAt puNyam utpadyata iti pramANasvarUpaM tvakChedachihnaM sa prApnot|