Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 kintu tavAyaM bhrAtA mR^itaH punarajIvId hAritashcha bhUtvA prAptobhUt, etasmAt kAraNAd utsavAnandau karttum uchitamasmAkam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু তৱাযং ভ্ৰাতা মৃতঃ পুনৰজীৱীদ্ হাৰিতশ্চ ভূৎৱা প্ৰাপ্তোভূৎ, এতস্মাৎ কাৰণাদ্ উৎসৱানন্দৌ কৰ্ত্তুম্ উচিতমস্মাকম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু তৱাযং ভ্রাতা মৃতঃ পুনরজীৱীদ্ হারিতশ্চ ভূৎৱা প্রাপ্তোভূৎ, এতস্মাৎ কারণাদ্ উৎসৱানন্দৌ কর্ত্তুম্ উচিতমস্মাকম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု တဝါယံ ဘြာတာ မၖတး ပုနရဇီဝီဒ် ဟာရိတၑ္စ ဘူတွာ ပြာပ္တောဘူတ်, ဧတသ္မာတ် ကာရဏာဒ် ဥတ္သဝါနန္ဒော် ကရ္တ္တုမ် ဥစိတမသ္မာကမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:32
13 अन्तरसन्दर्भाः  

yato yuShmAnahaM tathyaM bravImi, svarge teShAM dUtA mama svargasthasya piturAsyaM nityaM pashyanti| evaM ye ye hAritAstAn rakShituM manujaputra AgachChat|


yato mama putroyam amriyata punarajIvId hAritashcha labdhobhUt tatasta Ananditum Arebhire|


tadA tasya pitAvochat, he putra tvaM sarvvadA mayA sahAsi tasmAn mama yadyadAste tatsarvvaM tava|


tataH paraM mAnavasuta AgatyAkhAdadapiva ncha tasmAd yUyaM vadatha, khAdakaH surApashchANDAlapApinAM bandhureko jano dR^ishyatAm|


teShAM nigraheNa yadIshvareNa saha jagato janAnAM melanaM jAtaM tarhi teShAm anugR^ihItatvaM mR^itadehe yathA jIvanalAbhastadvat kiM na bhaviShyati?


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


kenApi prakAreNa nahi| yadyapi sarvve manuShyA mithyAvAdinastathApIshvaraH satyavAdI| shAstre yathA likhitamAste, atastvantu svavAkyena nirddoSho hi bhaviShyasi| vichAre chaiva niShpApo bhaviShyasi na saMshayaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्